________________
व. यशो
नवपद- KA
ग्रामे, चैकरात्रि महामुनिः । विहरन्नाजगामासौ, पुरं पाटलिपुत्रकम् ।।७२।। जीर्णदेवगृहे तत्र, बहिस्तात् स व्यवस्थित: । दृष्ट: पण्डितया धान्या, वनित कथञ्चिदैवयोगतः ॥७३।। कथितो देवदत्तायास्तयाऽवक्षिप्तचित्तया । कथञ्चित्स गृहं भिक्षादानव्याजात्प्रवेशितः ।।७४|| द्वारं पिधाय गेहस्य, तत्र नं
महामुनिम् । उपसर्गितुमारेभे, हावभावैरनेकधा ॥७५।। न चास्य चलितं चेतो, वर्यधैयशिरोमणे: । तैरनेकैपि श्रृङ्ख, मेरोरिव महानिलैः ॥७६।। ततो नीत्वा श्मशानेऽसौ, विलक्षीभूतया तया। रजन्यामुज्झितो दृष्टो, व्यन्तर्याऽभयया ततः ॥७७|| तस्या अप्युपसगैरक्षुभितस्यास्य केवलं ज्ञानम् । सप्तमदिवसे जातं केवलमहिमा कृतो देवैः ।।७८।। उपशमिता तेन ततो रागादीनां विपाककथनेन । सा व्यन्तरी सगणिका धात्री च विशिष्टचरितेन ॥७९।। कालेन गतश्च शिवं
विधाय निश्शेषकर्ममलविलयम् । सामायिकादचलित: सर्वावस्थासु दृढचित्तः ।।८०॥ इति न चलति य: स्थिराशयः, समभावाज्जिनशासने रतः । अधिरोहति K सद्गुणावली, स श्राद्धोऽपि सुदर्शनो यथा ॥१८१।। इति सुदर्शनकथानकं समाप्तम् ।। गतं गुणद्वारमधुना यतना निगद्यते
धम्मज्झाणोवगओ जियकोहाई जिइंदिओ धीरो। सुस्साहुपेसणरओ जयणपरो होइ सत्तीए॥९८॥ धर्मध्यानम्-आज्ञाचिन्तनादिरूपं तेनोपगत:-संगतो धर्मध्यानोपगतः, तथा जिता:-परिभूताः क्रोधादय:-कोपप्रभृतयः कषाया उदयनिरोधोदितवैफल्यापादनाभ्यां येन स जितक्रोधादिः, पुनः कीदृश इत्याह-जितानीन्द्रियाणि येन स जितेन्द्रिय:-वशीकृतस्पर्शनादिकरणः, स्पर्शादिषु शुभेतरेषु प्रीत्यप्रीतिरहित इति भावना, भूय: किंविशिष्ट: ?-धीर:' सात्त्विको देवादिविरचितोपसर्गक्षुधादिपरीषहाक्षोभ्य इतियावत्, बुद्धिर्वा धीस्तया | राजत इति 'धीर:' सावधानवद्यवस्तुपर्यालोचनया सावद्यपरिहारेण निरवद्यानुष्ठायीति तात्पर्य, तथा सुसाधव:-प्रधानयतय: आचार्यादयस्तेषां सम्बन्धि प्रेषणम्-आदेश: सुसाधुप्रेषणं तत्र रत:-आसक्तः सुसाधुप्रेषणरतः, आचार्यादिवैयावृत्त्यकरणरत इति तात्पर्य, क: पुनरेवंभूतगुणोपेतो भवति ? इत्याह'यतनापरः' प्रस्तावात्सामायिके गुरुलाघवालोचनतत्तत्प्रवृत्तितन्निष्ठो 'भवति' जायते, कया? 'शक्तया' सामर्थ्येन, अथवा कस्यां सत्यामित्याह'शक्तौ' सामर्थ्य इत्यक्षरार्थः, समुदायार्थस्त्वयं-शक्त्या हेतुभूतया शक्तौ वा सत्यां प्रतिपन्नसामायिको धर्मध्यानोपगतादिविशेषणविशिष्टो यद्भवति । सा सामायिकयतनेति गाथार्थ: ।। अतिचारद्वारमिदानीम्
मणवइकायाणं पुण दुप्पणिहाणं विवज्जए सडो। सामाइयसइअकरणमणवट्ठियकरणमइयारो॥९९।। इह यतनापरो धर्मध्यानोपगतादिविशेषणो भवतीति प्राग्भणनेन तत्त्ववृत्त्या मन:प्रभृतीनां सुप्रणिधानस्य विधेयत्वमुक्तं, दुष्प्रणिधाने तु का वार्तेत्याह
Jain Educative laboral
For Personal & Private Use Only
www.leolrary.org