________________
यज्ञे, नास्ति यज्ञस्त्वहिंसकः । तस्मात् सत्यमहिंसा च, सदा यज्ञो युधिष्ठिर ! ॥३६॥ दया दानं तपो होमः, सत्ययूपो गुणाः पशुः । नवपदवृत्तिःमू.देव.
ब्रह्मचर्यमलोभाग्निरेष यज्ञः सनातनः ॥३७॥ पशुंश्च ये तु हिंसन्ति, लुब्धाः क्रव्येषु मानवाः । ते मृत्वा नरकं यान्ति, नृशंसाः पापकर्मिणः वृ. यशो
॥३८॥" इत्यादि, एवमाकर्ण्य ते सर्वे, मुनेर्वाचो मनोहराः । संजातभववैराग्याः, श्रावकत्वं प्रपेदिरे ।।३९।। अज: साधुसमीपे च, सद्विवेकमुपागतः । प्रपद्य ॥२७॥
देशविरति, गृहीत्वाऽनशनं तथा ।।४०।। समः समस्तसत्त्वेषु, नमस्कारपरायणः । मृत्वा भावस्व(स्वर)रूपोऽसौ, देव: समुदपद्यत ।।४१।। मिथ्यात्वं KA दुर्गतहेतुस्त्रिविक्रमकथानत: (कात्) । एवं विज्ञाय भो भव्या: !, युष्माभिस्त्यज्यतामदः ।।४२॥ श्रुतदेव्याः प्रसादेन, दोषद्वारे निरूपितम्। मिथ्यात्वमधुना तस्य, KA गुणद्वारं क्रमागतम् ।।४३।। तदाह
मिच्छत्तस्स गुणोऽयं, अणभिनिवेसेण लहइ संमत्तं । जह इंदनागमणिणा गोयमपडिबोहिएणंति ॥७॥ ___ व्याख्या-मिथ्यात्वं नाम विपरीतबोधस्वरूपम्, उक्तञ्च-"मिथ्यात्वस्य हृदये जीवो विपरीतदर्शनो भवति । न च तस्मै सद्धर्मः स्वदते K पित्तोदये घृतवत् ॥१॥" तस्य गुणोऽयम्-एषोऽनभिनिवेशरूपो, वर्तत इति शेषः, कुत: ? इति चेदाह-'अनभिनिवेशेन लभते सम्यक्त्वं' यत इत्यध्याहारात, यस्मादभिनिवेश:-कदाग्रहस्तस्याभावोऽनभिनिवेशस्तेन हेतुना करणेन वा 'लभते' प्राप्नोति, अनभिनिविष्टमिथ्याष्टिरिति शेषः, किं ?'सम्यक्त्वं' यथाऽवस्थितार्थप्रतिपत्तिरूपं, सम्भवापेक्षया चैतदुच्यते, न च नियमः, यदुक्तम्-“विवरीयसद्दहाणे मिच्छा भावा न सन्ति केइ गुणा। अणभिनिवेसाओ कयावि होइ सम्मत्तहेऊवि ॥१॥' त्ति । ननु मिथ्यात्वस्य सर्वघातिप्रकृतिमध्यपठितत्वात्कथं गुणरूपता ?, सत्यं, गुणहेतुत्वात्, गुणहेतुत्वं च तस्यानेकभेदत्वेन विशुद्धितारतम्यस्य घटमानकत्वात्, “जत्तियाई संकिलेसट्ठाणाई तत्तियाई विसोहिट्ठाणाई ' तिवचनाद्, व्यवहारनयापेक्षं चेदं, निश्चयत: सम्यग्द्यष्टरेव सम्यक्त्वं लभत इत्युक्तेः, प्रकृतानुरूपनिदर्शनप्रतिपिपादयिषयाऽऽहं-"यथेन्द्रनागमुनिना गौतमप्रतिबोधितेने' ति यथेत्युदाहरणोपदर्शनार्थः, 'इन्द्रनागमुनिना' इन्द्रनागश्चासौ बालतपस्वितया प्रसिद्धत्वान्मुनिश्च स तथा तेन, किंविधेन?-गौतमः-चरमतीर्थकृत: प्रथमगणधरस्तेन प्रतिबोधित:-सन्मार्ग लम्भितस्तेन, लब्धमिति शेषः, 'इतिशब्दः' एवंप्रकारान्यज्ञातसूचनार्थ इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम्
जंबुद्दीवे दीवे, भारहखेत्तस्स मज्झिमे खंडे । अस्थि पुराणपसिद्धं नामेण वसन्तपुरनगरं ।।१।। उत्तुङ्गदेवमन्दिरपायारट्टालहट्टसोहाए । दिट्ठबहुदेसपहियाण कुणइ जं मणचमक्कारं ।।२।। सयउच्छवंमि जंमि उ वज्जिरआउज्जगुहिरसद्देणं । मंगलरवमुहलेणं सुव्वइ न जणेण जणसद्दो
in EM
For Personat Private Use Only
Xibrary.org