________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥२०८॥
जिनबिम्बचैत्यालयादिकारणादिरूपः पुण्यव्यापार: प्राणिसार्थदुर्गतिपातवारणसुगतिस्थापनाम्यां तदर्थं तत्प्रयोजनं, इन्द्रियाणि - स्पर्शनादीनि तत्तुष्टिनिमित्तं स्पर्शादिविषया अपीन्द्रियशब्देन विवक्षिताः, विषयविषयिणोरभेदोपचारात् तत्प्रयोजनमिन्द्रियार्थं, स्त्रीभोजनताम्बूलाद्यर्थमिति तात्पर्य, स्वो जनः स्वजन:पितृमातृभ्रात्रादिस्तन्निमित्तं स्वजनार्थ, पित्रादिपुष्ट्यादिकृते इति हृदयं, 'जं कज्जं' ति यत्कार्यं दलानयनपृथ्वीखननकृषिवाणिज्यराजसेवाकरणादि शक्यानुष्ठानरूपं विधीयत इति शेषः 'तं तु होइ अट्टाए' तद् 'भवति' जायतेऽर्थाय सार्थकं सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु'-त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलताछेदनकृकलाशमारणादिवत् 'तव्विरइ गुणव्वयं तइयं' ति तस्य अनर्थदण्डस्य विरमणं विरति:- परिहार:, किम् ? गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिण्णि गुणव्वयाणि, तंजहा- दिसिव्वय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः । इतोऽस्यैव भेदद्वारगाथा -
पावोवएस १ हिंसप्पपाण २ अवझाण ३ गुरुपमायरियं ४ । भेया अणत्थदंडस्स हुंति चउरो जिणक्खाया ॥८५॥
पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् अपध्यानगुरुप्रमादाचरितं, पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येकसम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, ‘भेदाः’ विकल्पाः ‘अनर्थदण्डस्य' अप्रयोजनप्राणातिपातादिव्यापारस्य 'भवन्ति' जायन्ते 'चत्वारः' चतुः सङ्ख्या: 'जिनाख्याता:' सर्वज्ञोदिता इति गाथासङ्क्षेपार्थ:, विशेषार्थस्त्वयं पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे वाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्तां कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्रेरणं, हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम्, अपध्यानाचरितं चार्तरौद्रचिन्तानुगतं, यथा- जायन्तां मम लक्ष्म्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवर्गो भद्रं वा यन्मृतोऽयमिह ॥ | १ || गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यद्यूतव्यसनविषयलाम्पट्यकषायवशवर्त्तितादि वा एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्यार्थं लिख्यन्ते तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थिति धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुर्नैमित्तिको राजसभामुपस्थितः राज्ञा चासौ पृष्टः यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नृपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभृत्याः, न च तैस्तादृशः
For Personal & Private Use Only
Jain Educhternational
स्वरूपभेदद्वारे
गा. ८४
८५
॥२०८॥
Melibrary.org