SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ नवपद धणकंचणतोसियदीणजणं, नयणु(जणउ)च्छवकारियपत्थय(घ)णं । घणकुंकुमवारिविइण्णछडं, छडिउज्जलतंदुलथालसयं ।।१६।। सयवत्तुवसोभियपुण्णघडं, वृत्तिःमू.देव. घडलक्खपलोठियतेल्लवहं । वहमारिनिवारियविस्सयणं, सयणव्व विमोइयगुत्तिजणं ।।१७।। वित्ते वद्धावणए एक्कारसमंमि आगए दियहे । पुत्तस्स तओ वृ. यशो K नामं पइट्ठियं नागदत्तोत्ति ।।१८।। जं नागदेवयाए दिण्णो हारच्छलेण मे एसो। सुमिणमि ता इमं चिय नाम जुत्तंति कलिऊणं ।।१९।। अह वडिउं पवत्तो, ॥१२॥ K कमेणिमो सेयपक्खचंदव्व । देहोवचएण तहा कलाकलावेण पवरेणं ।।२०।। वच्चइ पिउणा सद्धि जिणभवणे मुणिवराण य समीवे । जाओ य भावियप्पा निसुणंतो तत्थ जिणवयणं ।।२१।। भणियं च-नवनवसंवेगो खलु नाणावरणक्खओवसमभावो । तत्ताहिगमो य तहा जिणवयणायण्णणस्स गुणा ।।२२।। पत्तोऽवि जोव्वणं सो तओ य मयरद्धयस्स कुलभवणं । मण्णइ विसं व विसए समुज्जओ धम्मकज्जेसु ।।२३।। जा जाउ इंति कुलबालियाओ लायण्णरूवकलियाओ। नेच्छइ वीवाहेउं ता ताओ निव्वुईरत्तो ।।२४। तो तस्स पिऊहिं वियाणिऊण विसएसु निप्पिवासत्तं । दुल्ललियमित्तगोट्ठीए विरइओ नवरं पक्खेवो ॥२५।। मित्तुवरोहेण तओ, अणिच्छमाणोऽवि निययचित्तेणं । वच्चइ आरामविहारवाविदेउ(ऊ)लमाईसु ॥२६।। वच्चंतेसु दिणेसु य, अहऽण्णदियहे पभायसमयंमि । सहसंबवणुज्जाणं गओ समं मित्तवग्गेणं ।।२७।। पुण्णफलभारनमिएहिं सउणजणसेविएहिं तुंगेहिं । सप्पुरिसाण व अणुहरइ जं च सहयारनिवहेहिं ।।२८।। जत्थ य सरणागयसीयरक्खणत्थं वसंति सच्छाया । दिति पवेसं तरुणो मणयंपि न तरणिकिरणाणं ।।२९।। जं च नवचूयमंजरिकवलणकलकलिरकोइलरवेणं । वीसामत्थं आमंतेइ व पहियाण संघायं ॥३०॥ दीसंति विविहसुमणोमणोहरे तंमि नंदणवणे व्व । पेच्छइ मज्जणवाविं कमलुप्पलकुवलयाइण्णं ॥३१॥ संमज्जिऊण तत्थ य जहिच्छियं मित्तमंडलेण समं । निविडतडसंनिविटुं जिणमंदिरमणुपविठो सो ॥३२॥ जम्मि वरकणयनिम्मियकलसावलिफुरियकिरणपंतीओ। जिणझाणजलणडझंतकामजालाउ व सहति ।।३३।। जं च पवणपहोलिरधयलग्गरणिरघग्घरयकिंकिणिरवेण । भणइ व्व मह सरिच्छं, कहेह जइ अण्ण सुरभुवणं ।।३४|| अविय-कुपइट्टियंपि रम्मं सुरूवयं विगयरूवसोहंपि । अणुवहणयपायजघंपि गमणसत्तीएँ परिचत्तं ॥३५।। तंमि य पुवपविठ्ठा विसिट्ठचेट्ठावरिट्ठगुणचिट्ठा। लायण्णरूवलट्ठा, कलाकलावंति पत्तट्ठा ।।३६।। जुवईजुवयणमणहारिदेहसोहाएँ विजियसुररमणी । रमणीयअहिणवुब्भिन्नजोव्वणा कुवलयदलच्छी ॥३७।। सहियायणेण सहिया दिट्ठा जिणबिंबपूयणट्ठाए । वरपत्तछेज्जकम्मं विरयंती | K विविहभंगीहिं ।।३८।। दट्ठण तीएँ निरुवमविणाणाइसयभावियमणो सो । चितइ अहो णु सच्चो एस सिलोओ जयपसिद्धो ॥३९॥ दाने तपसि शौर्ये च, विज्ञाने विनये नये। विस्मयो हि न कर्त्तव्यो, बहुरत्ना वसुन्धरा ।।४०॥ एत्यंतरंमि तीयवि समुट्टियाए जिणिंदपूयत्थं । सच्चविओ सो निययंगचंगिमानिज्जियअणंगो OTHER 868686 Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy