________________
नवपद
धणकंचणतोसियदीणजणं, नयणु(जणउ)च्छवकारियपत्थय(घ)णं । घणकुंकुमवारिविइण्णछडं, छडिउज्जलतंदुलथालसयं ।।१६।। सयवत्तुवसोभियपुण्णघडं, वृत्तिःमू.देव.
घडलक्खपलोठियतेल्लवहं । वहमारिनिवारियविस्सयणं, सयणव्व विमोइयगुत्तिजणं ।।१७।। वित्ते वद्धावणए एक्कारसमंमि आगए दियहे । पुत्तस्स तओ वृ. यशो
K नामं पइट्ठियं नागदत्तोत्ति ।।१८।। जं नागदेवयाए दिण्णो हारच्छलेण मे एसो। सुमिणमि ता इमं चिय नाम जुत्तंति कलिऊणं ।।१९।। अह वडिउं पवत्तो, ॥१२॥
K कमेणिमो सेयपक्खचंदव्व । देहोवचएण तहा कलाकलावेण पवरेणं ।।२०।। वच्चइ पिउणा सद्धि जिणभवणे मुणिवराण य समीवे । जाओ य भावियप्पा
निसुणंतो तत्थ जिणवयणं ।।२१।। भणियं च-नवनवसंवेगो खलु नाणावरणक्खओवसमभावो । तत्ताहिगमो य तहा जिणवयणायण्णणस्स गुणा ।।२२।। पत्तोऽवि जोव्वणं सो तओ य मयरद्धयस्स कुलभवणं । मण्णइ विसं व विसए समुज्जओ धम्मकज्जेसु ।।२३।। जा जाउ इंति कुलबालियाओ लायण्णरूवकलियाओ। नेच्छइ वीवाहेउं ता ताओ निव्वुईरत्तो ।।२४। तो तस्स पिऊहिं वियाणिऊण विसएसु निप्पिवासत्तं । दुल्ललियमित्तगोट्ठीए विरइओ नवरं पक्खेवो ॥२५।। मित्तुवरोहेण तओ, अणिच्छमाणोऽवि निययचित्तेणं । वच्चइ आरामविहारवाविदेउ(ऊ)लमाईसु ॥२६।। वच्चंतेसु दिणेसु य, अहऽण्णदियहे पभायसमयंमि । सहसंबवणुज्जाणं गओ समं मित्तवग्गेणं ।।२७।। पुण्णफलभारनमिएहिं सउणजणसेविएहिं तुंगेहिं । सप्पुरिसाण व अणुहरइ जं च सहयारनिवहेहिं ।।२८।। जत्थ य सरणागयसीयरक्खणत्थं वसंति सच्छाया । दिति पवेसं तरुणो मणयंपि न तरणिकिरणाणं ।।२९।। जं च नवचूयमंजरिकवलणकलकलिरकोइलरवेणं । वीसामत्थं आमंतेइ व पहियाण संघायं ॥३०॥ दीसंति विविहसुमणोमणोहरे तंमि नंदणवणे व्व । पेच्छइ मज्जणवाविं कमलुप्पलकुवलयाइण्णं ॥३१॥ संमज्जिऊण तत्थ य जहिच्छियं मित्तमंडलेण समं । निविडतडसंनिविटुं जिणमंदिरमणुपविठो सो ॥३२॥ जम्मि वरकणयनिम्मियकलसावलिफुरियकिरणपंतीओ। जिणझाणजलणडझंतकामजालाउ व सहति ।।३३।। जं च पवणपहोलिरधयलग्गरणिरघग्घरयकिंकिणिरवेण । भणइ व्व मह सरिच्छं, कहेह जइ अण्ण सुरभुवणं ।।३४|| अविय-कुपइट्टियंपि रम्मं सुरूवयं विगयरूवसोहंपि । अणुवहणयपायजघंपि गमणसत्तीएँ परिचत्तं ॥३५।। तंमि य पुवपविठ्ठा विसिट्ठचेट्ठावरिट्ठगुणचिट्ठा। लायण्णरूवलट्ठा, कलाकलावंति पत्तट्ठा ।।३६।। जुवईजुवयणमणहारिदेहसोहाएँ
विजियसुररमणी । रमणीयअहिणवुब्भिन्नजोव्वणा कुवलयदलच्छी ॥३७।। सहियायणेण सहिया दिट्ठा जिणबिंबपूयणट्ठाए । वरपत्तछेज्जकम्मं विरयंती | K विविहभंगीहिं ।।३८।। दट्ठण तीएँ निरुवमविणाणाइसयभावियमणो सो । चितइ अहो णु सच्चो एस सिलोओ जयपसिद्धो ॥३९॥ दाने तपसि शौर्ये च,
विज्ञाने विनये नये। विस्मयो हि न कर्त्तव्यो, बहुरत्ना वसुन्धरा ।।४०॥ एत्यंतरंमि तीयवि समुट्टियाए जिणिंदपूयत्थं । सच्चविओ सो निययंगचंगिमानिज्जियअणंगो
OTHER
868686
Jain Education International
For Personal Private Use Only
www.jainelibrary.org