SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ नवपद दत्वाऽवस्वापिनी ततः ।।८।। प्रतोलीद्वारपालानां, द्वारमुद्घाट्य वेगत: । भूमिगृहमनुप्राप्त:, पुरदूरव्यवस्थितम् ।।८२।। तत्र प्रवेशित: पूर्व, मूलदेवस्ततः वृत्ति:मू.देव. स्वयम् । प्रविश्याहितसङ्केतां, भगिनीमादिदेश स: ।।८३।। भद्रे ! प्राघूर्णकस्यास्य, महादरपुरःसरम् । पादधावनमाधेहि, देहि भद्रासनं परम् ।।८४।। ततः व. यशो सा तूर्णमुत्थाय, समागच्छोपविश्यताम् । अत्रेति स्थानमेतस्य, ससंभ्रममदर्शयत् ।।८५।। अन्धकूपान्तकत्वेन, प्रत्यासन्नीकृतान्तके । मूलदेवोऽप्यजानानो, ॥११७॥ निविष्टस्तत्र विष्टरे ।।८६।। साऽपि पानीयमादाय, पादं प्रक्षालनच्छलात् । यावदुत्पाटयत्यस्य, कूपप्रक्षेपणोद्यता ।।८७।। सौकुमार्यगुणाधिक्यनवनीतजयावहम् । तावत्तदंहिसंस्पर्शमनुभूय व्यचिन्तयत् ।।८८।। यथा पादतलेऽमुष्य, मृदुत्वमनुभूयते । तथा मन्येऽहमेषोऽत्र, कश्चित्सौख्यनिधिर्नृपः ।।८९।। किञ्चरूपलावण्यसौभाग्यभाग्यसम्पत्तिसङ्गतः । सदेह: कामदेवोऽयं, नूनं रत्या विवर्जितः ॥९०।। मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयाद्दीपालिकाकोटी, यावदक्षतजीवित: ।।९१।। एवं संचिन्त्य तं कूपं, प्रदानुपलक्षितम् । भावानुरक्तया शीघ्रं, पलायस्वेति संज्ञितः ॥९२।। तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ।।९३।। भ्रातर्धात: ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गत: ।।९४॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यासि मदने, त्वं, वदन्नेवं च धावित: ।।९५।। मूलदेवोऽपि तं ज्ञात्वा, वेगानिकटमागतम् । आश्रित्य चत्वरस्तम्भमेकमन्तरित: स्थितः ।।९६।। सोऽपि कङ्ककृपाणेन, तमुद्देशमुपागतः । तमेव स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥९७।। यद्वा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो लोकस्तथा चोक्तं महात्मभिः ।।९८।। "कामशोकभयोन्मादचौरस्वप्नायुपप्लुताः । अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥९९॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो 2 मयेति च । प्रहृष्टौ चौरराजानौ, स्वं स्वं स्थानमथो गतौ ।।२००॥ विभातायां विभावर्यामुद्गते दिननायके । कुतप्रभातकर्त्तव्यो, राजा स्वल्पपरिच्छदः ॥२०१।। अश्ववाहनिकाव्याज, कृत्वा चौरदिक्षया । हट्टमार्गेण निर्यात:, क्षिपन् दृष्टिमितस्तत: ।।२०२।। अत्रान्तरे हट्टमेकं समाश्रित्य, विदधत्तूर्णनक्रियाम् । विलोचनव्यथाव्याजाद‘वच्छादिताननः ।।३।। विशीर्णवस्त्रखण्डैश्च, पिनद्धचरणद्वय: । राज्ञो दृष्टिपथं प्रापत्तस्करो मण्डकामिधः ॥४॥ साभिज्ञानेन केनापि, प्रत्यभिज्ञाय तं नृपः । विधाय कमपि व्याजं, चलित: स्वगृहं प्रति ।।५।। तस्य चाकारणाहेतोः, प्राहिणोदङ्गरक्षकम् । K आहूतस्तेन स त्रस्तोऽचिन्तयन्निजचेतसि ।।६।। न स व्यापादितो नूनं, विभावर्यां मया नरः । अकाण्ड एव तेनेदं, राज्ञ आकारणं मम ।।७।। भाव्यो Kह्यन्यायवृक्षस्य, तदिदानी फलोदय: । क्वचित्सर्पोऽपि यद्वा स्यान्न गोधैव बिले बिले ॥८॥ तद्भवतु किमप्यत्र, यामि तावन्नृपान्तिकम् । ॥११७॥ Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy