SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अभिन्नमुखरागोऽहं, यदियं सात्त्विक स्थिति ||९|| अलक्षितनिजाकाराः, धीराः स्युः समदर्शिनः । उत्कर्षदैन्यरहिताः, संपत्सु च विपत्सु च ॥ १० ॥ इत्यादि चिन्तयन्नेव गतोऽसौ राजमन्दिरम् । अभ्युत्थानादिना राज्ञा, संपूज्योक्तो रहस्यदः ॥ ११॥ भो ! भवन्तमहं किञ्चिदर्थये चेद्ददासि मे । ग्राह्यतां गृहिणीं शस्तां, स्वकीयभगिनीं मम || १२|| स उवाच कियन्मात्रं द्विपदाद्येतद्बाह्यकम् । जीवितव्यमपि स्वामिस्त्वदायत्तं हि मादृशाम् || १३ | गृह्यतां तदियं कन्या, ततो राज्ञा विवाहिता । प्रेमप्रदर्शनेनास्याश्चित्तमेष जहार च ॥ १४ ॥ तदुद्दिष्टघिनाद्यस्य, सन्मानादिपुरस्सरम् । जग्राह मण्डिवाजा, ज्ञात्वा तं निर्द्धनं ततः ॥ १५ ॥ निग्राह्योऽयमनाचार, इदानीं येन भूभुजाम् । निर्दिष्टे दुष्टशिष्टेषु, नीतौ निग्रहपालने || १६ || एवं विचिन्त्य पञ्चत्वं प्रापितोऽसौ महीभुजा । वेदयित्वा महद् दुःखं, विचित्रैर्यातनाशतैः ॥ १७ ॥ एवं मण्डिकवृत्तान्तः, सङ्क्षेपेण निवेदितः । उत्तराध्ययनवृत्तेर्विस्तरेणावबुध्यताम् ॥१८॥ अदत्तादानदोषेऽत्र, तावदेकं कथानकम् । उक्तं च मण्डिकस्यातो, विजयस्याधुनोच्यते ॥ २१९ ॥ अस्ति रम्यतानिरस्तसमस्तसुरलोकलोचनानन्ददायिस्थान २ वीक्ष्यमाणप्रेक्षणकादिविविधविलासविस्तरविस्तरद्तुच्छसच्छायमहोत्सववितीर्यमाणदीनानाथातिथिप्रभृतिप्रभूतजनकाञ्चनादिपदार्थसार्था सार्थिकवास्तव्यादिभेदभिन्नलोकसङ्घातसंजनितप्रमोदपरिदृश्यमानसदापुष्पितप्रचुरचम्पका चम्पाभिधाना नगरी, तस्यां बन्दीकृतारातिसामन्तसीमन्तिनीसमूहविधीयमानशुद्धान्तवधूविविधचरणपरिचरणोपलक्ष्यमाणप्रौढप्रतापः प्रतापाक्रान्तविक्रान्तभूपालमौलिमालामाल्यमलनदुर्ललितपादपल्लवो लव इव विषमशरशरासनवशीकृतोद्दामरामो जितशत्रुनामामहीपतिरासीत्, तस्य कुलक्रमसमागतासमशेमुष्युपहसितामरमन्त्रिणि मन्त्रिमण्डले निवेशितराज्यचिन्ताभारस्य सकलान्त: पुरप्रधानया नयविनयशालिन्या शालीनतादिगुणकलापधारिण्या धारिण्याख्यया प्रवरदेव्या सह सुखं विषयसौख्यं समनुभवतोऽतिचक्राम कियानपि कालः, अन्यदा च तन्नगर्यामविचार्यानार्यचर्यापरोऽत्यन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वोपार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापह्रियमाणप्रधानगृहसारोऽपरंपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्वचतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुग्नफणिपतिफणाचक्रवाले सत्यपि भवति भूपाले नगरीयमराजिकेव देव ! बाढमुपद्रुता तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति तदिदमाकर्ण्य देवः प्रमाणं, राजाऽप्यश्रुतपूर्वं तत्तथाविधमुपश्रुत्य नागरिकवचनं | महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्णं स्थित्वा क्षणं इतः प्रभृति सर्वं सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यसर्जयत्, Jain Educaternational For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ।। ११८ ।। दोषद्वारे विजयचोरकथा ॥११८॥ Library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy