________________
नवपद
| क्षणाच्चाह्वाय्य नगररक्षकाधिपतिमब्रवीत् भो ! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवसं मुष्यमाणामपि मोषकैगरी न स्वयं पालयसि, वृत्ति:मू.देव.
नापि मम वार्ता ज्ञामयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तवैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव वृ. यशो
इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभुत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादिनिलयेषु आकारादिभिस्त-दुपलक्षणाक्षणिकचित्तवृत्ति: 2 ॥११९॥
सपरिवारो दिवसमतिवाहितवान, अत्रान्तरे सकलजगच्चक्षुरप्यहमेतस्यैवं प्रयत्नवतोऽपि न शक्नोमि तं तस्करमुपदर्शयितुमतो धिगK मामित्युत्पन्नगुरुविषादादिवास्तमुपागते गभस्तिमालिनि कियन्मात्रमेष तस्करोऽहमेनमुपदर्शयामीत्युद्दाममत्सरादिव क्षणमात्रं सरागमुल्लस्य तत्सामर्थ्यवन्ध्यताजातवैलक्ष्यादिव विच्छायीभूय क्षयमुपगतायां सन्ध्यायां पश्य मत्साहाय्यानिपुणमीक्ष्यमाणोऽप्यारक्षिकलोकेनासौ न मनागप्युपलक्षित इत्यद्भुतोद्भूतहर्षप्रकर्षादिव तारतारकनिकरानट्टहासच्छदानिव दर्शयन्त्यां रजन्यां तयैव च तद्गोपायनार्थमिव सर्वत: प्रसारिते नीलपट इव सकललोकलोचनप्रसरहारिणि बहलतिमिरपटले स विजयचौर एकस्मिन्नीश्वरसद्मनि दुरारोहतरे पद्माकारं क्षत्रं पातयित्वा समस्तमपि गृहसारमादाय | स्ववासमयासीत्, क्षणमात्रेण विभातायां विभावर्यां क्व यासि एष गृहीतोऽसीति संभ्रमादिव सर्वत: प्रसारितकरे समुत्थिते सहस्ररश्मौ किमद्यापि सुप्यते युष्माभिरवलोक्यतां क्षत्रमिति वार्ता निवेदयितुमिव तद्द्वारेणैव गृहान्त: प्रविष्टे रश्मिमण्डले क्षत्रावलोकनसंभ्रमाकुलितगृहजनकलकलोम्मिलिते नगरारक्षकादि (ग्रन्थाग्रम् ३५००)लोके स विजयतस्करः कुतोऽपि तथाविधभवितव्यताकालपाशकाकृष्टो विहितस्नानविलेपनाशनाद्यलङ्कारशृङ्गार: समं पुत्रेण तत्रैव जनसमाजमध्ये समाजगाम, तत्र चायं तथाविधदुरारोहप्रासादे पद्माकारं लघुद्वारं क्षत्रमालोक्य कथं नु नामैवंविधदुरारोहस्थानमारुह्यासावीशमतिचित्र क्षत्रं कृतवान् ? कथं चानेनैवान्तः प्रविश्य सकलगृहसारमादाय निर्यात इत्याश्चर्यमेतदित्यादि वदतो जनस्यालापान् श्रुत्वा ननु 8 सत्यमेवैष जना मन्त्रयन्ते कथमहमत्र प्रविष्टो निर्गतो वा कथं वा मयेदमीदृशं कृतमिति विचिन्तयन् स्वसामर्थ्यविज्ञानोपजातविस्मय: स्वयमेव
स्वकृतकर्मासम्भावनया क्षणं कपाटपट्टायमाने वक्षसि क्षणं विकटकटीतटे क्षणं पुत्रमुखे क्षणं क्षत्रद्वारे चक्षुरपातयत्, ततश्चासौ तथाविधविशिष्टचेष्टाविष्टतनुतया ।
तत्स्थाननिकटवर्तिभिरेवारक्षकैरिङ्गिताकारादिभिरयमेव चौरो नान्य इत्यवबुध्य दण्डाघातताडनापुरःसरं विहितपृष्ठतोमुखबाहुबन्धनो राज्ञ: समीपमुपनिन्ये, K तेन च विविधविडम्बनापूर्वकं वध्यभूमावुपनाय्य विचित्रयातनाभिर्दशविधप्राणेभ्यः पृथक्कारित इति ।। अत्र च मण्डकोदाहरणेनादत्तादानदोषद्वारस्य Kगतत्वाद्विजयोदाहरणं तच्छास्त्रप्रसिद्धैवंविधोदाहरणबाहुल्यख्यापनार्थम्, अनेन च मण्डिकाइदाहरणद्वयेनात्रैव जन्मन्यनेकदुःखावसानमदत्तादानामित्येतद्दोषद्वारं
For Personas Private Use Only
KRNational
ww.
brary.org