SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नवपद | क्षणाच्चाह्वाय्य नगररक्षकाधिपतिमब्रवीत् भो ! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवसं मुष्यमाणामपि मोषकैगरी न स्वयं पालयसि, वृत्ति:मू.देव. नापि मम वार्ता ज्ञामयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तवैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव वृ. यशो इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभुत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादिनिलयेषु आकारादिभिस्त-दुपलक्षणाक्षणिकचित्तवृत्ति: 2 ॥११९॥ सपरिवारो दिवसमतिवाहितवान, अत्रान्तरे सकलजगच्चक्षुरप्यहमेतस्यैवं प्रयत्नवतोऽपि न शक्नोमि तं तस्करमुपदर्शयितुमतो धिगK मामित्युत्पन्नगुरुविषादादिवास्तमुपागते गभस्तिमालिनि कियन्मात्रमेष तस्करोऽहमेनमुपदर्शयामीत्युद्दाममत्सरादिव क्षणमात्रं सरागमुल्लस्य तत्सामर्थ्यवन्ध्यताजातवैलक्ष्यादिव विच्छायीभूय क्षयमुपगतायां सन्ध्यायां पश्य मत्साहाय्यानिपुणमीक्ष्यमाणोऽप्यारक्षिकलोकेनासौ न मनागप्युपलक्षित इत्यद्भुतोद्भूतहर्षप्रकर्षादिव तारतारकनिकरानट्टहासच्छदानिव दर्शयन्त्यां रजन्यां तयैव च तद्गोपायनार्थमिव सर्वत: प्रसारिते नीलपट इव सकललोकलोचनप्रसरहारिणि बहलतिमिरपटले स विजयचौर एकस्मिन्नीश्वरसद्मनि दुरारोहतरे पद्माकारं क्षत्रं पातयित्वा समस्तमपि गृहसारमादाय | स्ववासमयासीत्, क्षणमात्रेण विभातायां विभावर्यां क्व यासि एष गृहीतोऽसीति संभ्रमादिव सर्वत: प्रसारितकरे समुत्थिते सहस्ररश्मौ किमद्यापि सुप्यते युष्माभिरवलोक्यतां क्षत्रमिति वार्ता निवेदयितुमिव तद्द्वारेणैव गृहान्त: प्रविष्टे रश्मिमण्डले क्षत्रावलोकनसंभ्रमाकुलितगृहजनकलकलोम्मिलिते नगरारक्षकादि (ग्रन्थाग्रम् ३५००)लोके स विजयतस्करः कुतोऽपि तथाविधभवितव्यताकालपाशकाकृष्टो विहितस्नानविलेपनाशनाद्यलङ्कारशृङ्गार: समं पुत्रेण तत्रैव जनसमाजमध्ये समाजगाम, तत्र चायं तथाविधदुरारोहप्रासादे पद्माकारं लघुद्वारं क्षत्रमालोक्य कथं नु नामैवंविधदुरारोहस्थानमारुह्यासावीशमतिचित्र क्षत्रं कृतवान् ? कथं चानेनैवान्तः प्रविश्य सकलगृहसारमादाय निर्यात इत्याश्चर्यमेतदित्यादि वदतो जनस्यालापान् श्रुत्वा ननु 8 सत्यमेवैष जना मन्त्रयन्ते कथमहमत्र प्रविष्टो निर्गतो वा कथं वा मयेदमीदृशं कृतमिति विचिन्तयन् स्वसामर्थ्यविज्ञानोपजातविस्मय: स्वयमेव स्वकृतकर्मासम्भावनया क्षणं कपाटपट्टायमाने वक्षसि क्षणं विकटकटीतटे क्षणं पुत्रमुखे क्षणं क्षत्रद्वारे चक्षुरपातयत्, ततश्चासौ तथाविधविशिष्टचेष्टाविष्टतनुतया । तत्स्थाननिकटवर्तिभिरेवारक्षकैरिङ्गिताकारादिभिरयमेव चौरो नान्य इत्यवबुध्य दण्डाघातताडनापुरःसरं विहितपृष्ठतोमुखबाहुबन्धनो राज्ञ: समीपमुपनिन्ये, K तेन च विविधविडम्बनापूर्वकं वध्यभूमावुपनाय्य विचित्रयातनाभिर्दशविधप्राणेभ्यः पृथक्कारित इति ।। अत्र च मण्डकोदाहरणेनादत्तादानदोषद्वारस्य Kगतत्वाद्विजयोदाहरणं तच्छास्त्रप्रसिद्धैवंविधोदाहरणबाहुल्यख्यापनार्थम्, अनेन च मण्डिकाइदाहरणद्वयेनात्रैव जन्मन्यनेकदुःखावसानमदत्तादानामित्येतद्दोषद्वारं For Personas Private Use Only KRNational ww. brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy