________________
नवपद
वृत्तिः मू.देव.
वृ. यशो ॥२२॥
'समाताभावश्च' तुल्यतापरिणामश्च य: तत् 'सामायिक मिति सम्बन्धः, समो-रागद्वेषवियुक्तस्तस्याऽऽयो-लाभो ज्ञानदर्शनचारित्रवः समाय: स एव । सामायिक, स्वार्थ इकण, चकारो भूतव्यतिरिक्तानुक्तमणिलेष्टुकनकादिपदार्थसमुच्चयार्थः, तत: सर्वेषु भूतेषु मण्यादिषु च समताभाव: सामायिकमिति गाथार्थ: ।। भेदद्वारमिदानीम्
सम्मत्तसुयं तह देसविरइ तिविहं गिहीण सामइयं । इत्तरियमावकहियं अहवा दुविहं तयं नेयं ॥९४॥
सम्यक्त्वं च-तत्त्वार्थश्रद्धानरूपं श्रुतं च श्रुतज्ञानं सम्यक्त्वश्रुतं, समाहारत्वादेकत्वनपुंसकत्वे, तथाशब्द: समुच्चये, न केवलं सम्यक्त्वश्रुतं, & तथा देशविरतिः, प्राकृतत्वाल्लुप्तविभक्तिको निर्देश:, विरमणं विरति: देशस्य देशेन वा विरतिर्देशविरति:-स्थूलप्राणातिपातादिविरतिलक्षणा, एतत्, 'विविधं त्रिप्रकारं 'गृहिणां' वेश्मवतां 'सामायिक' प्राग्निरूपितशब्दार्थ, अयमत्र भावार्थ:- श्रावकाणां त्रिविधं सामायिक, तद्यथा-सम्यक्त्वसामायिक श्रुतसामायिकं देशविरतिसामायिकं च, यद्यपि च सर्वविरतिसामायिकमपि चतुर्थमस्ति तथाऽपि गृहिणां तस्यासम्भवात्रिविधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता?, ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभावनायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यद्वा रागद्वेषविच्युतस्य यो लाभ: स सामायिक, स च ४ सम्यक्त्वश्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-“तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रत: स्थातुम् ? ॥शा' इति, व्यवहारतस्तु सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय' मित्याधुत्तरार्द्ध, अब च 'अथवा' प्रकारान्तरसूचनार्थः, तच्चेदं'द्विविध' द्विप्रकारं 'तत्' सामायिकं 'ज्ञेयं' ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च, तत्रेत्वरं-परिमितकालिकं यावत् साधून नियमं वा पर्युपासे । इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्त: सामायिकं करोति, प्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन | | भाव्यमित्यादिरूपमिति गाथार्थः ।। साम्प्रतं च यथा जायत इदं तथा कथ्यते
॥२२॥ कम्मक्खओवसमेण कयसामइओ जइव्व सो सम्मं । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥१५॥
Jain Education international
For Persona Private Use Only
www.jainelibrary.org