________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥३४॥
Jain Educ
सईविलासेहि परियरियं ॥६॥ जं च पडिहयपडिवक्खेहिवि कलिकालपवेसवारणत्थं च । पुव्वनरिदेहि कयं अलंघपायारपरिखित्तं ||७|| माणससरं व अइपउरवाणियं तह सरायहंसं च । सुतवस्सिमाणसं पिव नीसेसखमापहाणयरं ||८|| अवि य दोसायरो ससंको सकलंको जत्थ केवलं चंदो । संतावयरो तिव्वो सहस्सरस्सी दुरालोओ || ९ || हंसगणो बिसभक्खी विहंगसत्थो विरूवसंजुत्तो । न उ तन्निवासिलोओ धम्माइतिवग्गसाररओ ||१०|| तत्यासि गरुयपडिवक्खकुंभिकुम्भयडविउडणमइंदो। इंदीवरदलनयणो नयणाणंदो य लोयाणं ॥ ११ ॥ आणामित्तवसीकयअणेयसामंतपणयपयकमलो । कमलानिलओ राया सिवोत्ति नामेण विक्खाओ || १२|| सीयव्व रामदइया गोरिव्व मणोहरा पिया तस्स । धारिणि नाम पसिद्धा सलक्खणा रामसेण व्व ॥ १३ ॥ लावण्णाइगुणो हिं तिजगप्पवरेहि जा विणिम्मविया । मयणस्स कए विहिणा भुवणत्तयजयपडायव्व || १४ || तीए सह तस्स सुकयाणुभावनिव्वत्तियं विषयसोक्खं । पंचविहमणुहवंतस्स को कालो वइक्कतो ||१५|| अण्णया य-रयणीऍ चरिमजामे सुहसुत्ता धारिणी महादेवी । निययुच्छंगनिविट्टं सीहं सुयणंमि सा नियइ ।।१६।। अविय-महुपिंगलकेसरभासुरयं धवलत्तणनिज्जियहारसयं । सरयंबुधरं व सविज्जुलयं, पुलएइ मइदयमेरिसयं ||१७|| एत्थतरंमि-पाहाउयमंगलगेयसद्दसंवलियतूरनाएणं । पडिबुद्धा सा चितइ अदिट्ठपुव्वो इमो सुमिणो || १८ || दिट्ठो मएज्ज ताऽहं, गंतुं दइयस्स चेव साहेमि । इय चिंतिऊण कहिओ सुमिणो निवइस्स जह दिट्ठो ||१९|| तेणावि सुमिणसत्थाणुसारओ भाविऊण भणियमिणं । सुंदरि ! तुह वरपुत्तो होही पक्खिगयसीहो ॥ २० ॥ तव्वयणायण्णणगुरुपमोयउब्भिन्नबहुलरोमंचा । देवी जाया नवपाउसंमि अंकुरियपुहइव्व ॥ २१॥ तओ - तइयच्चिय तीसे पुव्वसुकयसेसााणुभावओ जाओ । गब्भो सुहंसुहेण परिवालइ साऽवि तं विहिणा ||२२|| परिपूरिज्जतमणोऽणुकूलदोहलयसुत्थिया सा य । अह अन्नया पसूया पुत्तं सुरकुमरसंकासं ॥ २३॥ वद्धाविओ य राया चेडीए पियंवयाभिहाणाए । दिण्णं च पारिओसियमंगविलग्गाभरणगाई || २४|| आदत्तं महावद्धावणयं, जं च केरिसं ? हियंतपुन्नवत्तयं विसंत अक्खवत्तयं पढंतभट्टचट्टयं विइण्णअस्सघट्टयं । मिलंतपउरवंदिणं लसंतकामिणीयणं विमुक्कगोत्तवंदय रसंततूरसद्दयं ।।२५।। पयट्टलोयमाणयं निरंतरायदाणयं, निबद्धहट्टसोहयं जणोहचित्तमोहयं । वहंततेल्लवाहयं सरंतकुंकुमोहयं, तंबोलफुल्लसारयं वियट्टचित्तहारयं ।।२६।। अवियगहिरवज्जंतपटुपडहघणमद्दलं, घुसिणछट्टणयमंडवयकयवद्दलं । तरुणरमणीहिं गिज्जंतबहुमंगलं, अस्थिदिज्जंतकडओहधणसंकलं ॥२७॥ हरिसवसविवसनच्चंततरुणीयणं, जयजयारावसंरुद्ध हयंगणं । सयलपुरलोयआणंदनच्चावणं, जायमेवंविहं तत्थ वद्वावणं ॥ २८ ॥ वत्ते वद्धावणए कसु सयले जायकम्पेसु । सिवभद्देत्ति कुमारस्स निययसमए कयं नामं ।। २९ ।। देहोवचएणं तह कलाकलावेण वढमाणो य । सयलजसलाह
ternational
For Personal & Private Use Only
मिथ्यात्वे
ऽतिचौरः गा. ९
॥३४॥
helibrary.org