SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१०॥ 8 अर्द्धसंस्तीर्णसंस्तारकस्यासंस्तीर्णत्वदर्शनेनान्यत्रापि क्रियमाणत्वादिधर्मेण प्रत्यक्षसिद्धेन कृतत्वादिधर्मस्य दूरतोऽपनीतत्वात्, नाप्यनैकान्तिक: सपक्ष 8 मर्तिभेदे एव भावात् नापि विरुद्धो विपक्षात् सत्यलक्षणात्सर्वथाव्यावृत्तेः, अत: स्थितमेतत्-क्रियमाणं कृतमित्यादि भगवद्वचनं मिथ्येति, एवमुत्काश्व ते जमालि साधवः केचिदेवमेवेति प्रतिपन्नाः, अपरे त्ववगतभगवद्वचनयथावस्थितार्थाः सम्यग्बोधवन्त एवमभिदधुर्यथा-जमालिसूरे ! नैतद् युक्तमुक्तं भवता, Ki चरितम् न खलु भगवानसमीक्ष्य किञ्चिद्वक्ति, समुत्पन्नकेवलत्वेन भगवत: सततोपयोगत्वात्, न च वयं भगवद्वचनं श्रुतमात्रग्रहितयाऽङ्गीकृतवन्त: किन्तु युक्त्या विचार्य, न हि भगवद्वचनं “पुराणं मानवो धर्मः, साङ्गो वेदचिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युत्किभिः ॥१॥” इत्यादितुल्ये, जात्यसुवर्णवत्तापादिशुद्धत्वात्, अन्यथा-अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चन भूत्वा, तापादिभ्यो बिभेति किम् ? ॥१॥" इत्याधुपालम्भभाजनं स्यात्, यच्चोक्तं 'संस्तीर्यमाणसंस्तीर्णयोर्नेककालत्वमित्यादिं तदपि बालप्रलपितप्रायं, क्रियाकालनिष्ठाकालयोः कथञ्चिदेकत्वाभ्युपगमात्, तथाहि-क्रियमाणक्षणे कृतत्वमप्यस्ति, अन्यथा क्रियमाणाद्यक्षण इवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कृतोऽयमिति प्रत्ययो नोतत्पद्येत, अस्ति च प्रत्ययस्तथाऽनुभूयमानत्वाद्, योऽपि भगवद्वचनं मिथ्येत्याद्यनुमानप्रयोगोऽभिहितस्तत्रापि प्रतिज्ञापदयोर्विरोधः, तथाहि भगवद्वचनं चेन्न मिथ्या मिथ्या चेन्न भगवद्वचनं, समग्रैश्वर्ययुक्तो हि न मिथ्या वक्तीति प्रतीतमेतत् तत्कारणाभावच्च, मिथ्याभणने हि रागादय: कारणं, ते च तस्य न सन्ति, यदुक्तम् “रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ? ॥१॥'' इति, अत एवासिद्धोऽपि हेतुः प्रत्यक्षविरुद्धार्थाभिधायित्वेन भगवद्वचनस्य कदाऽप्यप्रतीते:, विरुद्धाव्यभिचारी चायं हेतुः, X तथाहि-एतदपि शक्यते वक्तुं-क्रियमाणं कृतमित्यादि भगवद्वचनं सत्यं, सद्भूतार्थप्रतिपादकत्वात्, सक जनप्रतीतपृथ्वीकाठिन्ये कठिना पृथ्वीत्यादिवाक्यवत र यच्चोक्तं 'न चायमसिद्धो हेतु रित्यादि' तदप्यसंबद्धम्, अर्द्धसंरतीर्णेऽपि संस्तारके संस्तीर्णत्वस्य दर्शनात्, तथाहि-यद् यदा यत्राकाशदेशे | वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, अतो यदुक्तमन्यत्रापि क्रियमाणत्वादिधर्मेणेत्यादि तदपि दुरापास्तमेकयोगक्षेमत्वाद्, विशिष्टसमयापेक्षीणि च । भगवद्वचनान्यत: सर्वत्रादोष इति मुञ्च कदाग्रहमभ्युपगच्छ क्रियमाणं कृतमित्यादि । एवमुक्तोऽपि यावन्न प्रतिबुध्यते तावत्तैश्चिन्तितं-क्लिष्टकर्मोदयतो । मिथ्यात्वं गत एषः, तथा चोक्तम्- "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि न प्रमाणं जिनाभिहितम् ॥१॥ १०॥ इति, तदधुना न योग्य एवैष सेवाया इत्यवधार्य विमुच्य तदन्तिकं चम्पानगर्यां पूर्णभद्रचैत्यसमवसृतं महावीरस्वामिनमाशिश्रियुः । इतश्च सुदर्शना KA a tional For Personas Private Use Only www. prary.org Jain Educ
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy