________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥१०॥
8 अर्द्धसंस्तीर्णसंस्तारकस्यासंस्तीर्णत्वदर्शनेनान्यत्रापि क्रियमाणत्वादिधर्मेण प्रत्यक्षसिद्धेन कृतत्वादिधर्मस्य दूरतोऽपनीतत्वात्, नाप्यनैकान्तिक: सपक्ष 8 मर्तिभेदे
एव भावात् नापि विरुद्धो विपक्षात् सत्यलक्षणात्सर्वथाव्यावृत्तेः, अत: स्थितमेतत्-क्रियमाणं कृतमित्यादि भगवद्वचनं मिथ्येति, एवमुत्काश्व ते जमालि साधवः केचिदेवमेवेति प्रतिपन्नाः, अपरे त्ववगतभगवद्वचनयथावस्थितार्थाः सम्यग्बोधवन्त एवमभिदधुर्यथा-जमालिसूरे ! नैतद् युक्तमुक्तं भवता, Ki चरितम् न खलु भगवानसमीक्ष्य किञ्चिद्वक्ति, समुत्पन्नकेवलत्वेन भगवत: सततोपयोगत्वात्, न च वयं भगवद्वचनं श्रुतमात्रग्रहितयाऽङ्गीकृतवन्त: किन्तु युक्त्या विचार्य, न हि भगवद्वचनं “पुराणं मानवो धर्मः, साङ्गो वेदचिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युत्किभिः ॥१॥” इत्यादितुल्ये, जात्यसुवर्णवत्तापादिशुद्धत्वात्, अन्यथा-अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चन भूत्वा, तापादिभ्यो बिभेति किम् ? ॥१॥" इत्याधुपालम्भभाजनं स्यात्, यच्चोक्तं 'संस्तीर्यमाणसंस्तीर्णयोर्नेककालत्वमित्यादिं तदपि बालप्रलपितप्रायं, क्रियाकालनिष्ठाकालयोः कथञ्चिदेकत्वाभ्युपगमात्, तथाहि-क्रियमाणक्षणे कृतत्वमप्यस्ति, अन्यथा क्रियमाणाद्यक्षण इवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कृतोऽयमिति प्रत्ययो नोतत्पद्येत, अस्ति च प्रत्ययस्तथाऽनुभूयमानत्वाद्, योऽपि भगवद्वचनं मिथ्येत्याद्यनुमानप्रयोगोऽभिहितस्तत्रापि प्रतिज्ञापदयोर्विरोधः, तथाहि भगवद्वचनं चेन्न मिथ्या मिथ्या चेन्न भगवद्वचनं, समग्रैश्वर्ययुक्तो हि न मिथ्या वक्तीति प्रतीतमेतत् तत्कारणाभावच्च, मिथ्याभणने हि रागादय: कारणं, ते च तस्य न सन्ति, यदुक्तम् “रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ? ॥१॥'' इति, अत एवासिद्धोऽपि हेतुः प्रत्यक्षविरुद्धार्थाभिधायित्वेन भगवद्वचनस्य कदाऽप्यप्रतीते:, विरुद्धाव्यभिचारी चायं हेतुः, X तथाहि-एतदपि शक्यते वक्तुं-क्रियमाणं कृतमित्यादि भगवद्वचनं सत्यं, सद्भूतार्थप्रतिपादकत्वात्, सक जनप्रतीतपृथ्वीकाठिन्ये कठिना पृथ्वीत्यादिवाक्यवत र यच्चोक्तं 'न चायमसिद्धो हेतु रित्यादि' तदप्यसंबद्धम्, अर्द्धसंरतीर्णेऽपि संस्तारके संस्तीर्णत्वस्य दर्शनात्, तथाहि-यद् यदा यत्राकाशदेशे | वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, अतो यदुक्तमन्यत्रापि क्रियमाणत्वादिधर्मेणेत्यादि तदपि दुरापास्तमेकयोगक्षेमत्वाद्, विशिष्टसमयापेक्षीणि च । भगवद्वचनान्यत: सर्वत्रादोष इति मुञ्च कदाग्रहमभ्युपगच्छ क्रियमाणं कृतमित्यादि । एवमुक्तोऽपि यावन्न प्रतिबुध्यते तावत्तैश्चिन्तितं-क्लिष्टकर्मोदयतो । मिथ्यात्वं गत एषः, तथा चोक्तम्- "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि न प्रमाणं जिनाभिहितम् ॥१॥ १०॥ इति, तदधुना न योग्य एवैष सेवाया इत्यवधार्य विमुच्य तदन्तिकं चम्पानगर्यां पूर्णभद्रचैत्यसमवसृतं महावीरस्वामिनमाशिश्रियुः । इतश्च सुदर्शना KA a tional For Personas Private Use Only
www. prary.org
Jain Educ