SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥११॥ बहुसाध्वीपरिवारा जमालिवन्दनानिमित्तं तत्रैवागता ढकुम्भकारगृहेऽवग्रहमुपयाच्य स्थिता, सा च प्रतिदिवसं कृतमेव कृतं न क्रियमाणमित्यादिदेशनां जमाले: श्रुत्वा तरलितहृदया यथा जमालिर्भाषते तथैवाभ्युपगतवती, अथवा भवत्यैव चैतत्, यदुत्कम्-'कर्णविषेण च भग्नः किं किं न करोति 8 बालिशो लोकः ? । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१॥" इति, ततो ढङ्कगृहे समागतेत्थमेव तदग्रतः प्रतिपादितवती, तेनापि जमालिवृत्तान्ताभिज्ञेनोक्तम्-आर्ये ! नाहमेवंविधं विशेषान्तरं ज्ञातुं समर्थो यथा भगवान् सत्यो जमालिर्वा इत्यभिधाय तूर्णी स्थितस्तावद् यावदन्यदा स्वाध्यायपौरुषी कुर्वत्या एवापाकमस्तकस्थानि भण्डान्यवतारयता झगित्येव ज्वलदङ्गारक एकस्तथा प्रक्षिप्तो यथा तत्सङ्घाटिकैकदेशे लग्न:, तया च दृष्ट्वा भणितम्-यथा भो भो श्रमणोपासक ! किं मदीया सङ्घाटी त्वयैनमगार प्रक्षिप्य दग्धा ?, तेनोस्तम्-किमित्यार्ये ! व्यलीकमभिदधासि ? न हि दह्यमानं दग्धमुच्यते त्वन्मते, सङ्घाटी च त्वदीया दह्यमानैवेदानी वर्त्तते, इत्याधुक्ता सा प्रतिवुद्धाऽवदत्-यथा साधु कृतं श्रावक ! इच्छामि सम्यगनुशिष्टमहम्, एवं च दत्तमिथ्यादुष्कृता भगवदाज्ञाविलोपिनमात्मानं निन्दन्ती गता जमालिपार्श्व, स्वाभिप्रायं च सयुक्तिकं बहुश उक्तवती, तथाऽपि न प्रतिपन्नवानसौ, तत: सा परिशेषसाधवश्च स्वामिसकाशमेव गताः, इतरोऽप्येकाकी तस्माद्दुष्षरूपणा-दनालोचिताप्रतिक्रान्तो बहूनि वर्षाणि श्रामण्यपर्याय परिपाल्यार्द्धमासिकसंलेखनयाऽऽत्मानं संलिख्य त्रिंशद्भक्तान्यनशनेनावच्छिद्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थितिक: किल्बिषिको देवः समुत्पन्न: । मतिभेदकमिथ्यात्वे जमालिचरितं निवेदितं किञ्चित् । विस्तरतो विज्ञेयं प्रज्ञप्तेर्नवमशतकात्तु ।।१।। उक्तं जमालिचरितं, श्रुतदेवीप्रसादतः । पूर्वव्युद्ग्रहमिथ्यात्वे, गोविन्दस्याधुनोच्यते ॥१॥ भरुयच्छपुरे पवरे अवगयनीसेससुगयमयसारो । आसि वरवायलद्धीसमनिओ भिक्खुगोविंदो ॥२॥ सो य-अप्पं बहु मन्नतो, पयडतो निययवायसामत्थं । रत्थामुहेसु हिंडइ भुवणंपि तणं व मण्णंतो ॥३।। सो अनया कयाई नियसामत्थस्स पयडणनिमित्तं । पडहयदवावणेणं घोसावइ तियचउक्केसुं ॥४|| जो अस्थि इह समत्थो, कोई स कुणउ मए समं वायं । नरवइसहाए सबभाइलोयपच्चक्खमक्खविओ ।।५।। चिइवंदणकज्जेणं समागएहिं इमं च घोसणयं । सुणियं सियवायवियक्खणेहिं जिणदेवसूरीहिं ।।६।। पडिसेहिओ पडहओ तओ य दुण्हपि राउले वाओ । जाओ जिओ य सूरीहिं एस नरनाहपच्चक्खं ।।७।। तो चिंतिउ पयत्तो विलक्खभावो जहा न एएसि । सिद्धते अणवगए, एए जिप्पंति कइयावि ॥८ ॥१ परतिस्थियस्स य इमे मह न कहिस्संति निययगं पुत्थं (गुज्झं)। एएसिं चेव अहं ता दिक्खं संपवज्जामि ।।९।। इय चिंतिऊण गंतूणुवस्सए भणइ सूरिणो KA Jain Educati o nal For Personal & Private Use Only www.library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy