________________
नवपदवृत्ति:मू.देव. व. यशो ॥१२॥
एवं । अन्नाणविलसियं मह खमेह तह कुणह अणुकंपं ॥१०॥ देह मह पवरदिक्खं एस विलग्गोऽम्हि तुम्ह पामूलं । सिक्खवह ससिद्धतं पमाणनयहेउपज्जतं पूर्वव्युद्ग्रहे ॥११।। ते तस्स दव्वविणओ वसंतयं पासिऊण हिट्ठमणा । छउमत्थपरिक्खाए परिक्खिउं दिति पव्वज्ज ॥१२॥ दव्वाणुट्ठाणपरो सामाइयमाइयं पढइ गोविन्दः सुत्तं । पुल्चोग्गहमिच्छत्तं तहावि भावेण नो चयइ ।।१३।। एवं च तस्स केच्चिरदिणेसु जह जह मणमि परिणमियं । अमयं व सुयं तह तह विसं व मिच्छत्तं k वाचकोः वोसरियं ।।१४।। भणियं च-"जह जह सुअमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए ॥१५॥" दाहरणं मिच्छाभावंमि गए पच्छा गंतूण गुरुसयासंमि । पभणइ कयंजलिउडो नाह ! मए एत्तियादिणाई ।।१६।। विहलच्चिय पव्वज्जा मिच्छाभिणिवेसओ कया इण्हि। सुयभावणाए सम्मं परिणाममुवागया अज्ज ॥१७।। कम्मगिरिदलणवज्ज ता अज्ज पयच्छ भावपव्वज्जं । काऊण मह पसायं सामिय ! निन्नासियविस्सायं ।।१८।। भणइ तओ तस्स गुरू तं धण्णो एत्तिएहिवि दिणेहिं । तिस्थयराणा भावे परिणया जस्स हियामि ।।१९।। एवं उववूहेउं उच्चारावइ महव्वए पुणवि । पडियागयसंवेगो पडिवज्जइ सम्ममेसोऽवि ।।२०।। विस्सोत्तियाविरहिओ वायंतो तह कमेण पुवंगयं । गोविंदवायगो सो जाओ विक्खायवरकित्ती ।।२१।। पुबुग्गहमिच्छत्ते कहियं गोविंदवायगऽक्खाणं । संसग्गियंमि एत्तो वोच्छं सोरट्ठसद्धस्स ॥२२॥
सौराष्ट्रविषये कश्विज्जीवाजीवादितत्त्ववित् । बभूव श्रावकः श्रेष्ठो जिनधर्मपरायणः ॥११॥ दुर्भिक्षोपद्रुते देशे, सोऽन्यदा भिक्षुभि:समम् । चचाल स्वल्पपाथेयः, पुरीमुज्जयिनी प्रति ।।२।। ततस्तथागतास्तस्मै, धर्म सुगतदेशितम् । आदिशन्ति स्म मोक्षाय, स ऊचे तानिदं वचः ।।३।। न बुद्धभाषितो धर्मो, भिक्षवो ! मोक्षसाधकः । अनाप्तेन प्रणतित्वाद्, यथाऽलीकनरोदित: ॥४|| अनाप्तत्वं च बुद्धस्य, क्षणिकैकान्तदेशनात् । एकान्तक्षणिको भावो, यत: प्रत्यक्षबाधितः ।।५।। किञ्च- "एकान्तक्षणिकत्वे भावानामवगमोऽपि नो घटते । विस्मरणशासनाद्याः कुतः पुनस्त्रिभुवनख्याता: ? ॥६॥" इत्यादियुक्तिभिश्चक्रे, स तथा तान्निरुत्तरान् । न पुनर्द्धर्मविषयं, विचारं चक्रिरे यथा ।।७।। अन्यदाऽर्द्धपथे तस्य, पाथेयं परिनिष्ठिाम् । निरीक्ष्य भिक्षुभि: प्रोक्तं, यथाऽस्मत्संबलं वह ।।८।। वयमेव प्रदास्यामो, भोजनं भवतः पथि । इत्युक्त: प्रतिपेदेऽसौ, तद्वचो । निर्विचारकम् ।।९।। प्राप्तोऽन्येधुरुज्जयनीमसौ तैर्भिक्षुभिः समम् । तत्र चाहारदोषेण, जाता तस्य विसूचिका ।।१०।। तया च स मृत: शीघ्रं, नमस्कारपरायणः । छादितं तच्छरीरं च, भिक्षुभिर्निजवाससा ।।११।। देवेषु स च संजातश्चिन्तयामास तत्क्षणम् । सुरे यदुत्पनोऽहं, तत्फलं कस्य कर्मणः? ॥१२।। एवं चिन्तयता दृष्टं निजमेव शरीरकम् । उत्पन्नावधिना तेन, भिक्षुचीवरवेष्टितम् ।।१३।। तत्तथाऽऽलोक्य भूयोऽपि, परिभावितवानिदम् ।
IR१२॥
Jain Educa
t ional
For Personal Private Use Only
ww
b rary.org