SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ वृ. यशो KA नवपद भिक्षुसेवाप्रसादोऽयं, देवत्वं यदहं गतः ।।१४।। एवं विभाव्य भिक्षुभ्यः, प्रच्छन्नतनुरेव सः । आहारं दातुमारब्धो, दिव्यहस्तेन भक्तितः ।।१५।। जाता प्रिभावना तेषां, श्रावकाचेतरैस्तदा । हस्यन्ते नो यथाऽमीषां, दर्शने देवसंनिधिः ।।१६।। युगप्रधानसूरीणां, वार्ता तैश्च निवेदिता । तैरालोक्य ततः प्रोक्तं, यथाऽयं पूर्वजन्मनि ॥१७॥ श्रावको जिनधर्मज्ञः, आसीद्देवस्ततोऽजनि । भिक्षुसंसर्गदोषेण, मिथ्यात्वमधुना गतः ।।१८।। तदेतं ब्रूत भो ! ॥१३॥ गत्वा, नमस्कारपुरस्सरम् । भो ! भो ! बुद्ध्यस्व २, मोहं गुह्यक ! मा गमः ॥१९॥ आचार्यादेशत: पश्चाच्छ्रावकैर्विहिते तथा । मोहमुत्सृज्य जातोऽसौ, ततः सम्यक्त्वभावितः ।।२०।। संसर्गदोषतोऽप्येवं, मिथ्यात्वं जायते यतः । कुतीर्थिकैः समं सङ्गो, न कार्योऽत: सुबुद्धिभिः ।।२१।। शासनदेव्यनुभावात् सौराष्ट्रभावकस्य चरितमिदम् । कथितं गोष्ठामाहिलकथानकं साम्प्रतं ब्रूमः ।।२२।। तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ दाहिणभरहद्धमज्झिमक्खंडे अस्थि अवंती नाम जणवओ, जो य वइसेसियदंसणाहिप्पाउव्व दव्वसमवायसत्ताहिडिओ गुणविसेससोहिओ य, ण उण दूसियपहाणपुरिसवाउत्ति, अवियजो पढमं पढमजिणेणऽवंतिनामस्स निययतणयस्स । दिण्णो गओ पसिद्धि पच्छा तस्सेव नामेण ।।१।। तत्थ नंदणवणव्व विबुहजणवल्लहं दसपुराहिठ्ठाणं, जं च ठाणट्ठाणदीसंताणंतसुंदररंभाभिरामं अपरिमियतिलोत्तममणुव्वसियमेक्करंभातिलोत्तमोवसोहियस्स सयउव्वसियस्स कुणइ परिभवं सुरवइपुरस्स, तत्थ य अणवरयनमंताणंतसामंतमउलिमालापरिगलितसुरहिपरिमलुप्पीलकुसुमसमूहसमच्चियचलणकमलो कमलायरो ब्व लच्छिनिवासो वासवो व्व दलियदप्पिट्ठदुट्ठवइरिबलो लोणी (वलाण) उब सव्ववाणुरत्तहियओ हयसत्तू नाम नरवई, तस्स य सयलंतेउरपहाणा अउव्वचंदमुत्ति न गयकलंका वक्कत्तमुक्करतिदिवप्पसरंतविमललावण्णजाण्हाभरा अणवरयवियासियनियबंधुकइरवा धारिणी नाम महादेवी, इओ य तस्सेव रन्नो समग्गरज्जकज्जधुराधरणधवलो धवलगुणगणविढत्तकित्तिसंभारभरियभुवणंतरालो विरिंचो ब्व कमलालओ वेयागमसंपन्नो य चउविहबुद्धिविहवविणिज्जियसुरगुरू आसि सोमएवा-हिहाणो मंती, तस्स य सरस्सइव्व परिमुणियासेससस्थविस्थरा जिणसासणंमि अट्टिमिंजपेम्माणुरायरत्ता रुद्दसोमा नाम भारिया, तीए य सद्धि तस्स विसयसुहमणुहवंतस्स समइक्कंतो केइ कालो, अण्णया जामिणीए चरिमजामे सुहपसुत्ता पडिपुण्णकलाकलावोवसोहियं ससहरं वयणेणोयरं पविसंतं पासिऊण पाहाइयमंगलतूररवेण सुहविउद्धा कयावसया जहाविहिं साहेइ सुमिणयं दइयस्स, तेण य समाइटें जहा ते नियकुलनहयलामलमियंको नरामरिंदपणयपायजुयलो असेसविज्जाठाणपारगो पहाणपुत्तो भविस्सइ, तन्वयणायण्णणुप्पण्णपरमाणंदनिब्भरा य जावऽच्छइ ताव तीए चेव रयणीए सा आवण्णसत्ता संपन्ना, 1931 ॥१ Jain EdKoerational For Persona 5 Private Use Only Kaahelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy