________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। १४ ।।
Jain Educ
सुहंसुहेण पवड्ढमाणगब्भा संपाडियसयलदोहला उचियसमए पसत्थसमत्थलक्खणालंकियसरीरं सुरकुमारसरिसरूवं पसूया दारयं वद्धाविओ पियंकरियाभिहाणाए चेडीए समं नरिंदेण सोमदेवो, कयं महावद्धावणयं, समइक्कंतेसु कइवयदिणेसु कयं पिऊहिं से नामं रक्खिउत्ति, वडिओ देहोवचएणं, अण्णया तस्सेव अणुओ जाओ फग्गुरक्खिओ, रक्खिएण य पिउसयासमि जावइया सुयसंपया तावइयं घेत्तूण 'विज्जासु असंतुद्वेण पुरिसेण होयव्वं' तिमन्नमाणेण विण्णत्तो पिया - जहा- तुज्झाएसेण पाडलिपुत्तं गंतूण सेसगंथे अहिज्जामि जइ विसज्जेहिसि, पिउणाऽवि जुत्तमिमंति भणमाणेणाणुण्णाओ, नरिंदनागरयसयणवग्गमणुजाणाविऊण गओ पाडलिपुत्तं तत्थ तहाविहोवज्झायसमीवे थोवकालेणं चिय अहीयाणि चोद्दसवि विज्जाठाणाणि, ताणि पुण इमाणि - "वेया चउरो अंगाणि छच्च तह नायवित्थरो चेव । मीमांसा य पुराणं चोसमं धम्मसत्यं च ॥१॥ रिउसामजजुअथव्वण वेया चत्तारि तेसिमंगाणि । सिक्खा कप्पो जोइस निरुत्तवायरणनिग्घंटा ॥ २ ॥ " जाओ समत्थगंथत्थपारओ, अण्णया य पिउनरिंदसमाएसेण बहुविहपूयासक्कारपुरस्सरं मोयाविऊण उवज्झाएहितो अत्ताणयं आगओ दसपुरं, पुव्वमेव विण्णायवइरेण राइणा करावियं ऊसिसपडायं नगरं, सयं च एरावणविब्भमं समारुहिऊण करिवरं चाउरंगबलसमेओ मंतिसामंतपमुहनागरयाणुगम्ममाणो समसोमदेवेण गओ तयाभिमुहं, कयसम्माणो य पिउनरिंदनागरयाईहिं महाविच्छड्डेणं हत्थिखंधारूढो उवरि धरिज्जमाणधवलायवत्तो अग्गओ वज्र्ज्जतेहि बहलमंगलाउज्जेहिं आउरिज्जतेहि जमलसंखेहिं पगीइज्जतेहिं मंगलगीएहिं नगरस्स मज्झमज्झेणं पविसिउमाढत्तो, तओ - " अच्चिज्जंतो नयणुप्पलेहिं अनलियगुणेहिं थुव्वंतो । नाणाविहलोएहिं, संपत्तो रायभवणंमि ॥१॥ खणमेत्तं तत्थऽच्छिय णियपिउगेहंमि आगओ एत्थ । नमिऊण जणणिजणए उवविट्ठो पट्टसालाए ॥ २॥ तत्थ द्वियस्स सो कोऽवि नत्थि पुरिसो व महिलिया नयरे । जो तस्स दंसणत्थं न आगओ गहिय कोसल्लो || ३ || एत्थंतरंमि पणट्टहरि सविसाया गेहकज्जमि संचरती दिट्ठा नियजण्णी चिंतियं चणेण“मज्झागमणे तुट्ठो सव्वोऽवि जणो विसेसओ ताओ । सह मित्तबंधुपरियणनरिंदसामंतवग्गेण ॥१॥ जणणी पुण मज्झत्था दीसइ ता किमिह कारण होज्जा । इय चिंतंतो पच्छा समुट्ठिओ ताओ ठाणाओ ॥ २॥ कयण्हाणभोयणविलेवणाइवावारो अणवरयसमागच्छंतलोगनिवहमाभासित्ता अत्थमिए नलिणीइए दिणयरे विहडंतेसु रहंगमिहुणेसु कयसंझाकायव्वो गओ जहारिहपरियणपरिवुडो अब्भिंतरसालाए जणणीय सयासं, पणमिया विणयसारं, सम्मं तट्टाणवत्तिणा बंधुवग्गेण दिण्णासीसो य उवविसिऊण चलणंतिए भणिउमाढत्तो-अंब ! मह
For Personal & Private Use Only
nternational
अभिनिवेशे गोष्ठामाहि लोदाहरणं
९
।। १४ ।।
helibrary.org