SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. व. यशो ॥१५॥ मेव मज्झ इमिणा, जीभ ॥१॥" किश- पहिसापरूवणमेव, जो भी पढियनीसेससस्थवित्थरविढत्तकित्तिस्स । आगमणमि नरिंदाइणोऽवि आणंदिया सब्वे ॥११॥ तं पुण न हट्ठतुट्ठा जाया ता किं हवेज्ज कज्जमिदं ? । इय भणिया भणइ तहिं जणणी तं ईसि हसिऊण ॥२॥ पुत्त ! कहं अहमिमिणा बहुपाणियघायकारणेण सव्वसत्ताण मिच्छत्तविवद्धएण तुज्झ असेससस्थगहणेण विपरिओसमुव्वहामि ?, केवलं दुक्खमेव मज्झ इमिणा, जओ न इमेण पढिएणवि इट्ठफलसंपत्ती पाउणिज्जइ, भणियं च-" श्रुतं यन्न विरागाय, न धर्माय न शान्तये । सुबह्वपि तदभ्यस्तं, काकवासितसनिभम् ॥शा' किञ्च-“पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥२॥" वेयसत्थेसु य पढमं हिंसापरूवणमेव, जओ भणियं- “षड् शतानि नियुज्यन्ते, | पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥१॥” इत्यादि, “ता जइ सच्चं हरिसं जणेसि मे तह य सव्वसत्ताणं । | ता पढसु दिट्ठिवायं तेलोक्कसुहावहं वच्छ ! ॥१॥ एवं जणणिवयणमायण्णिऊण चिंतिउं पयत्तो-भो कत्थ केत्तिओ वा पावेयव्वो य कस्स पासंमि? । दिद्वीण दंसणाणं जो वाओ भण्णए कोवि ।।१।। पढिऊण जेण सिग्घं जणणीए जणेमि परममाणंदं । इय चिंतिय पुण पुच्छइ विणएण कयंजली सीसे ।।२।। माऊए भणिय-वच्छ ! इओ नाइद्रे अस्थि उच्छुघरमुज्जाणं, तत्थ तोसलिपुत्ता नाम आयरिया, तेहिओ पाविहिसि दिट्ठिवायंति, तओ उट्ठिओ ताओ ठाणाओ, गओ नियसयणीयमंदिरं, तत्थ तहविहविणोएण कंचि वेलं गमिऊण पसुत्तो, पहायप्पायाए रयणीए समुट्ठिओ सयणीयाओ कयपहाइयकायव्वो अभिवंदियजणणिजणओ जणणि पुच्छिऊण निग्गओ गेहाओ, इओ य तस्सेव पिइमित्तो णयरग्गामवासी विण्णायरक्खियागमणवुत्तंतो कल्लं न दिट्ठो अज्ज पेच्छामित्ति चिंतयंतो गहियउच्छुलट्ठिपाहुडो समागच्छइ तहसणत्थं, दिवो य निग्गयमेत्तेण चेव तेण संमुहमागच्छंता, पुच्छिओ य सो तेणजहा होसि तुमं रक्खिओ?, तेण भणियं-आमंति, तओ पहिट्ठचित्तेण सागयं २ ति भणमाणेण अवगूहिओ, समप्पियाओ य इक्खुलट्ठिओ, ताओ णव संपुण्णाओ एक्का य खंडमेत्ता, पहाणसउणोत्तिकाऊण गहियाओ, तओ भणिओ-वच्च तुमं गेहं, लट्ठीओ य इमाओ मज्झ जणणीए समप्पेज्ज, एवं च भणेज्ज-निग्गयमेत्तेण चेव तुह पुत्तेण पढममहं दिवोत्ति, अहं च सरीरचिंताए गमिस्सन्ति पेसिओ, पत्तो गेहं, कयजहोचियपडिवत्तिणा य समप्पियाओ रुद्दसोम्माए इक्खुलट्ठीओ, साहियं च पुवुत्तं, परमाणंदनिब्भराए य चिंतियमणाए-मम पुत्तेण सुंदरं मंगलं दिटुं, होहिंति संपुण्णा नव पुव्वा दसमस्स खंडंति, अज्जरक्खिओ य मए दिट्ठिवायस्स नव पव्वाणि अज्झयणाणि वा घेत्तव्वाणि दसमस्स खंडं चत्ति चिंतयंतो पत्तो उच्छुघरं, तत्थ य एगप्पएसे ठाऊण चिंतियं-जहा कहमियरपुरिसोव्वऽविण्णायसाहुसमायारो सूरिसयासं वच्चामि?, ता चिट्ठामि जाव एएसि चेव कोऽवि सावओ एइ जेण XXXXN Jain Educa8 erational For Personal Private Use Only wwbrary
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy