SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ शालिभद्र चरितम् नवपदवृत्तिःमू.देव. वृ. यशो ॥२८०॥ स्थितौ क्षणमात्रं, पृष्टं च शालिभद्रेण-भगवन् ! कथं मामद्य जननीर्भोजयिष्यति?, तीर्थकृता न्यगादि-या तुभ्यं दध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालिग्राममाश्रिताया अस्या एव धन्याभिधानाया: पुत्र: सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन वत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्तिं प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, तत: साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पादनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूजयोग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो मासोपवासपारणार्थी महामुनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेष चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिभूतो जलाशयावलोकनपरायणो | दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्त्ति जलमस्ति भवतश्च गाढमापदमुत्प्रेक्षे तदिदानीं वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, KA तेनोक्तं-मुने ! नाहं जानामि तत्का, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवत: कर्णमूले त्वया त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् (ग्रन्थाग्रं ८५००) असावपि प्रकृतिभद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषस्तदनुरूपप्रवर्द्धमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभावनिर्वर्तितमहाभोगफलकर्मा समुत्पेदे गोभद्रश्रेष्ठिनो भद्रायां भार्यायां सुतत्वेन, इदं च भगवता कथ्यमानमाकर्ण्य शालिभद्रस्योदपादि जातिस्मरणं, तदनु तदेव जन्मान्तरमातृदत्तं दधि मासोपवासावसाने पारयित्वा सहैव धन्यमुनिना गतो गिरिनिकुञ्ज, तत्र गृहीतानशनौ द्वावपि स्थितौ पादपोपगमनेन, अत्रान्तरे समवसरणमागता सवधूका भद्रा, अभिवन्द्य भावसारं तीर्थकर पप्रच्छभगवन् ! क्वास्ते शालिभद्रः ?, ततो भगवता न्यगादि सर्वोऽपि तदीयवृत्तान्तो यावत्पादपोपगमनेन स्थिताविति, तदनन्तरमियायासौ तत्रैव, ददर्श पादपोपगमनव्यवस्थितं शालिभद्रं धन्यं च, अभिवन्द्य प्रवृत्ता रोदितुं, विललाप चानेकप्रकारं, यथा-द्वात्रिंशत्तूलीनां सुप्त्वोपरि वत्स ! केवलधरायाम् । उपलशकलाकुलायां त्वं तिष्ठसि कथमिवेदानीम् ? ॥१॥ यस्त्वं पुरा प्रबुद्धो जात ! सदा गीतवादनरवेण । सम्प्रति स कथं दारुणशिवारुतैस्त्यजसि ननु निद्राम् ? ।।२।। हा पुत्र ! तथा तपसा शोषितदेहो यथा गृहगतोऽपि । न मयोपलक्षितस्त्वं धिग् धिग्मां पापकर्माणम् ।।३।। इत्यादि प्रलपन्ती श्रेणिकराजः शशास तां च तदा। तत्रागत: कथञ्चित्प्रवन्दितुं शालिभद्रमुनिम् ।।४।। निन्ये च नगरमध्यं तावप्यायु:क्षये मुनी जातौ । सर्वार्थसिद्धिनामनि ॥२८०॥ Voy Jain Educa e matonal For Personal & Private Use Only ww. brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy