________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२७९॥
शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् । . अन्यदा चास्य स्वसाऽऽत्मीयभर्तारं धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे, धन्यश्च पप्रच्छ-प्रिये ! किमेवं रोदषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतूल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति, तयाऽभाणियदि सुत्यजमिदमाभाति तदा त्वमेवैकहेलया किं न त्यजसि ?, तेनोक्तं-त्वद्वचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम्, अधुना तु यथा त्यजामि तथा पश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्तितं स्वशक्त्युचितं दीनादिदानं, अबान्तरे प्रव्रज्याविहितनिश्चयं विलोक्य पति भणितमनया-प्रिय ! परिहासोऽयं मया कृत: तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?, तेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसान:, तदुक्तम्-“सर्वे KA क्षयान्ता निचयाः, पतनान्ता: समुच्छ्रयाः । संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥१॥” तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न त्वसन्तुष्टानां तदुपगमो, यत उक्तम्-"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदः ? त्यजति न जनो यत्स्वयमिमान् । व्रजन्त: स्वातन्त्रयात् परमपरितापाय मनस:, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ।।१।।" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्व्यतिकरमवगत्य शालिभद्रोऽप्यापृच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रवव्राज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती विहरन्तौ सह परमेश्वरेण कियत: कालात्पुन: समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च X पारणकनिमित्तं-यावत्तीर्थङ्करमभिवन्द्य चलितौ तावदुक्तस्तयो: शालिभद्रस्त्रैलोक्यनाथेन, यथा-त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ, गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्ध जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमि । प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यतावशेन दधिमथितविक्रयाय नगरप्रविष्टाभिर्गोपवृद्धाभिः, तन्मध्ये चैकस्या: शालिभद्रमालोक्य । सन्तोषपोषसमुद्भिद्यमानबहलपुलकाङ्कितकाययष्टे: समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणित: सप्रणामपूर्व शालिभद्रोऽनया-भोः तपस्विन् ! ॥२७९।। यडुपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्वं जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं, कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व
ते शमसुखपाजप विषया
पा बभूव
Jain Educal
Anabonal
For Personal Private Use Only
www.wabrary.org