SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्तिः मू. देव. व. यशो ।। १४८ ।। रामलक्ष्मणौ च प्रविश्य लङ्कापुरी पुष्पगिरिशिखरवर्त्तिपद्योद्यानस्थितां विलोक्य सीतां परमानन्दनिर्भरौ स्थित्वा तत्र क्षणं गतौ रावणभवनं, तत्र सन्मान्य राक्षसलोकं निवेश्य यथोचितस्थानेषु परिणीयानेकराजपुत्रिकाः सीताविशल्याप्रमुखस्वस्वान्तः पुरेण समं विचित्रसुखान्यनुभवतोस्तयोरतिक्रान्तानि षट् संवत्सराणि । अत्र चान्तरे साकेतपुरवरादपराजितासुमित्राभ्यां चिरकालपुत्रवियोगसंतप्तमानसाभ्यां निजदुःखनिवेदनापूर्व प्रेषितो नारदः समाजगाम तत्र, तेन च निवेदिते जननीवृत्तान्ते समं बिभीषणसुग्रीवादिभिः पुष्पकविमानाधिरूढौ सीताविशल्याप्रमुखनिजनिजावरोधजनसमन्वितौ प्रचुरविद्याधरसैन्यानुगम्यमानौ रामलक्ष्मणौ समाजग्मतुः साकेतपुरं तदागमनमवगत्य निर्गतस्तत्संमुखो भरतराजः, परस्परसङ्गमे च सातिशयसमाश्लेषादिस्नेहकृत्यावसाने प्रविष्टाः सर्वे परमानन्दनिर्भरा नगरीम्, आनन्दितोऽपराजितासुमित्रादिजननीजनः, कारितं भरतराजेनातिसन्तोषतो महावर्द्धनकं, स्थित्वा च कतिचिद्दिनानि रामलक्ष्मणसमर्पितराज्यो देशभूषणकेवलिसमीपे निष्क्रान्तोऽनेकसामन्तपरिकरितो भरतराजः, पालितनिष्कलङ्कव्रतश्च गतो मोक्षम् । इतश्च भरतप्रव्रज्यानन्तरमेव भणितो राज्याभिषेकनिमित्त विद्याधरादिलोकेन रामदेवो ददर्श लक्ष्मणं, ततस्तथेति प्रतिपद्य रामवचनं तत्सहितेनानेनाभिषिक्तो महाविभूत्या लक्ष्मणकुमारो राज्ये, जातो नारायणाभिधानोऽष्टमवासुदेवो, विशल्या च तस्य पट्टमहादेवीति, तदनन्तरं च सवैरेवाभिषिक्तो रामः पद्मनाभाष्टमो बलदेवः सीता च तन्महादेवीति । एवं कृताभिषेकौ द्वावप्यास्थानमण्डपनिविष्टौ सूर्याचन्द्रमसाविव नृपगणपरिवारितौ भातः, ततश्च बिभीषणादीनां प्रदाय राक्षसद्वीपादिस्वस्वस्थानाधिपत्यं विसृज्य तान्निजनिजदेशेषु विहितराज्यसौस्थ्यौ यावन्निगमयतो रामलक्ष्मणौ कियन्तमपि कालं | तावदन्यदा रजन्यवसाने दिव्यभवनवर्त्तिन्यां शय्यायामृतुसमयस्नाता सुखप्रसुप्ता सीतादेवी स्वप्ने द्वौ शरभपोतौ भास्वरवदनोद्भासितावत्यन्तरमणीयाकृती सुखेनोदरमनुविशन्तावद्राक्षीत्, आत्मानं च ताभ्यां सहितं विमानात्पतितमपश्यत्, ततो हर्षविषादाभ्यां सममेव स्वीकृता, स्वयमेव विबुद्धा गत्वा रामसमीपमकथयत्स्वप्नं, तेन चादिष्टं प्रधानपुत्रयुगलजन्म, केवलं विमानाद्यत्पतिताऽसि प्रिये ! तन्न सुन्दरमतोऽस्यार्थस्य प्रतिघातार्थं विधीयतां शान्तकर्मण्यभियोगः, तयोदितं यथाऽऽदिशति प्राणनाथः, इतश्च तत्समय एव बभूवापन्नसत्त्वा सा रामस्य च सीताया उपरि गाढं प्रेम समालोक्य शेषदेव्यो गुरुमत्सराध्मातान्तःकरणा सीताछिद्रान्वेषणपरायणा एकस्मिन् दिने कस्यांचिद्द्रोष्ठ्यामुपविष्टां सीतां बभणुः यथा कीदृशं रावणस्य रूपमासीत् ?, वैदेह्योक्तं न मया कदाचित्तद्रूपं निरूपितं केवलं यदा मम समीपमागमदसौ तदाऽधोमुखी तच्चरणयुगलमहमालोकितवती, शेषदेवीभिर्भणितं यद्येवं तदंघ्रियुग्ममेवालिख्योपदर्श्यतां, तदनुसारणेवै शेषतद्रूपमुपलक्षयिष्यामः, ततः सीतया तच्चित्तदुष्टतामजानन्त्या मुग्धतयैवालेखि वरवर्णकानादाय For Personal & Private Use Only Jain Educalterational सीता चरित्रे ।। १४८ ॥ library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy