________________
तत्क्रमद्वयं, गतायां च तस्यां तत्क्षणादेव प्रयोजनागतस्य रामदेवस्य शेषदेवीभिरुपदर्श्य सीतालिखितं तत्क्रमयुग्मं भणितं रामसंमुखं देव ! तव वल्लभायाः सीताया अद्याप्येवं रावणे पक्षपातो येन तच्चरणयुगलमालिख्यैवमाराधयति, रामदेवस्तु गाम्मीर्यान्न किञ्चित्तासामुत्तरमकृत, न च सीतायास्तमभिप्रायं प्रकाशितवान्, अन्यदा च समागते वसन्तसमये क्रीडानिमित्तं महेन्द्रोदयोद्यानमनुप्राप्तो रामदेवः सीतामाललाप प्रिये ! कस्मात्त्वं किञ्चिदलसा विलोक्यसे ?, तयोदितंगर्भानुभावोपजातदोहदवशात्, रामेणावाचि कीदृशो दोहद: ?, तयाऽवाचि सर्वत्र जिनबिम्बपूजाविषयः, ततस्तत्कालमेवादिष्टो राघवेण प्रतिहारीमदादेशात् कारय सर्वजिनायतनेषु विशेषपूजा, तया (तेन) तु तथेति प्रतिपद्य तद्वचः कारिते तदादेशे महेन्द्रोदयोद्यानवर्त्तिनो नगरीजनस्य सीतालक्ष्मणसमन्वितेन (रामदेवेन) विलोक्य चिरं विविधक्रीडाः पूजाविशेषदर्शनार्थं यावदागतं जिनमन्दिरे तावदावेदितं निजदक्षिणाक्षिस्पन्दनं सीतया रामदेवस्य सोऽवोचत्-न प्रिये ! सुन्दरमिदं, सीतयाऽवादि-स्वामिन्! प्रतिकूलवर्त्ती विधिः किमद्यापि पुनर्जनयिष्यति प्रियविरहदुःखं ?, न तुष्ट एतावता राक्षसद्वीपप्रापणादिदुःखदानेन, रामेणोक्तमयद् येन यदा किञ्चिच्छुभमशुभं वा प्रिये ! किल प्राप्यम् । तत्तेन तदाऽवश्यं संप्राप्यत इह न सन्देहः || १|| तन्मा भूः सविषादा, देवि ! त्वमिदं विभाव्य किन्त्वधुना । सविशेषं कुरु धर्मे, समुद्यमं देवपूजादौ ॥ २ ॥ व्रज निजगृहं प्रवर्त्तय दीनाय जनाय दानमनवरतम् । येनानिमित्तमेतत् | देवि ! निहन्यते सद्यः ॥३॥ एवमुदिता सखीपरिवृता गता स्वगृहं, कृतो विशेषेण जिनायतनेषु पूजादिनिरोप:, दापयितुमारब्धं दीनादिलोकभ्यो यथौचित्येन प्रचुरदानं घोषणापूर्वं, कारित: शान्तिनिमित्तं स्वदेवदेवीनां पूजोद्यमं निःशेषो नगरीलोकः, रामदेवस्तु तथा सीतां भणित्वा लक्ष्मणनरेन्द्रादिलोकं स्वस्थानमनुप्रेष्य जनचेष्टाद्यवलोकनाद्यर्थमेकाक्येव लोकालक्षितस्तस्थौ तत्रैवोद्याने, अत्रान्तरे गते सकल एव राजलोके निराकुलो लोकः परदोषग्रहणलम्पटः प्रवृत्तः परस्परं प्रतिपादयितुं पश्यत रामेणैषा सीता नीताऽपि राक्षसेन्द्रेण । पुनरप्यत्रानीता, गुणदोषविचारमविधाय ॥१॥ अपहृत्य यतो नीता, प्रेमासक्तेन राक्षसेन्द्रेण । निजगेहं न च भुक्ता, प्रत्येतु क एवमिह विज्ञः ? || २ || यो यदनुरक्तचित्तो यद्वाऽसौ तस्य दोषमप्युच्चैः । गुणमेव समाकलयति, सीताया रामदेव इव ॥ ३॥ एतच्चाकर्ण्य चिन्तितं रामदेवेन यस्याः कृते समुद्रं तीर्त्वा क्लेशेन दशमुखो निहतः । पश्यत तस्याः कीदृग् जनेन संभावना विहिता ? ।।४।। अथवा-युक्तमिदं वदति जनो, या पुरपुरुषेण सानुरागेण । नीता निजमावासं, सा केन न हेतुना भुक्ता ? ||५|| चिन्तयित्वा चैवं नियुज्य चरपुरुषं जानकीशीलविषये जनविचारश्रवणार्थं गतमात्मना निजगृहं तत्र समाहूय लक्ष्मणनरेन्द्रादीन् समागतेषु तत्स्थानं हेरिकेषु भणितं रामदेवेन-भो भोः ४ ॥ १४९ ॥ ! पुरुषाः ! कथयत राजसमक्षं सीताविषयं लोकवृत्तान्तं, तैरुक्तं वक्ति जनो निःशङ्क-सीता किल रावणेन निजनगरीम् । नीत्वा नो भुक्तेति प्रत्येतु क
Jain Education International
For Personal & Private Use Only
नवपद
वृत्ति: मू. देव. वृ. यशो
॥ १४९ ॥
www.jainelibrary.org