________________
Xxx
K पढिउं सव्वे छिदियव्वा, तओ आगासेण गम्मइ, मंतो य से दिण्णो, पडिवण्णं च तेण, अण्णया किण्हचउद्दसीए सामग्गि काऊण गओ मसाणभूमि, काङ्क्षायां वत्तिम.देव. तओ खाइरकट्ठविचि(चिति)ओ उवरिं रुक्खे सिक्कगं बंधेऊण ठिओ, पढइ अट्ठसयवारं मंत, चिंतेइ य,-एवं चत्तारि सिक्कगपाया छिदियव्वा, तओमुनिजुगुप्सा व. यशो Kण याणिमो सिज्झिहिइ णवा ?, इय चिंतिऊण उत्तिण्णो, पुणोऽवि चिंतिउं पवत्तो-दत्तो मम सावएण उवरोहेण मंतो, बहूणं च दिणाणं चाउद्दसी यां ॥६०॥ आगमिस्सइ, तओ पुणोऽवि आरुहिऊण सिक्कगं हे?ओ पेक्खइ खाइरअंगारचिई, तओ उत्तिण्णो, एवं जाव चडउत्तरं करेइ ताव इओ दक्खेण चोरेण दुर्गन्धोदा.
| राइणो अंतेउरे खत्तं दाउण रयणकरंडिया पाविया, गेण्हिउं णिग्गओ, कुढिया पिट्ठओ लग्गा, तओ सो ताण भएण तंमि चेव उज्जाणे पविठ्ठो, कुढिएहिं चिंतियं-सो एस णासिही मारेस्सइ वा, तओ उज्जाणं वेढिऊण चिट्ठामि, पुणो पच्चूसे गहिस्सामि, सोऽवि तं णाउं उज्जाणा परिसक्कइ जाव जलंतो | दिट्ठो अग्गी मणुस्सो य उत्तरचडं करेमाणो, चिंतिउं पवत्तो-किमेयंति, तओ तस्स समीवे गओ, पुटुं च-कओ तुम किमत्थं वाऽऽगओ?, तेण भणियं| अहं एयाओ णयराओ विज्जासाहणजुओ विज्जं साहेडं, चोरेण भणियं एगचित्ताणं णिप्पकंपाणं विज्जा सिज्झइ, ण उण उत्तरचडाए, तेण भणियं ( सच्चमेयं, किन्तु आरुढो संतो बीहेमि कि विज्जा सिज्झिहिति नवत्ति, चोरेण भणियं-केण विज्जासाहणो मंतो दिण्णो?, तेण भणियं सावगेण, सो य. | मित्तो मज्झं, चिंतियं च तेण-सावगा कीडियाएवि पावं णेच्छंति, अओ सच्चमेव, एस साहेउं न सक्कइ, तओ तेण भणियं-अहं साहेमि, मम साहणोवायं मंतं च पयच्छ, अहं तुज्झ रयणकरंडियं देमि, तेण पडिवण्णं-एवं होउ, माहेसरो वितिगिच्छासमावण्णो चिंतेइ-इमा विज्जा सिज्झेज्ज ण वा ?, एसा उ पच्चक्खफलंति, तओ समप्पिया रयणकरंडिया, तओ चोरेण दढचित्तेण विज्जा साहिया, साहेउं आगासेण उप्पइओ, इयरोऽवि रायपुरिसेहिं पभाए गहिओ सलोत्तो य पाविओ रण्णो निवेइओ, रण्णा वज्झो आणत्तो, सूलीए आरोविउं णीओ, तओ विज्जासिद्धेण उवओगो दिण्णोकिं मम गुरुणो वट्टइ?, जाव पेच्छइ वझं णिज्जतं, तओ णयरस्सुवरि सिलं विउव्वइ, आगासत्थो लोयं भणइ-एस णिद्दोसो, पूएऊण मुक्को, दोऽवि सड्ढा जाया, एए वितिगिच्छाए दोसा तम्हा निव्वितिगिछेण होयव्वं ।।
अहवा विउगुच्छत्ति वक्खायं, तत्थोदाहरणं-पच्चंतविसए सालिग्गामो णाम गामो, तत्थ धणमित्तो णाम सावगो वसइ, धणसिरी णाम धूया, तीसे विवाहे साहुणो आगया, तओ तेण हरिसं गएण णिमंतिया, वेलाकाले आगयाण साहूणं सा धूया पिउणा भणिया-पुत्ति ! तुम चेव साहुणो |
॥६०॥ पडिलाहेहि, तओ सा मंडिया विहूसिया पडिलाभेइ जाव जेट्ठासाढदिणेसु साहूणं जल्लपस्सेवेण अहिओ गंधो जाओ, तओ सा अग्घाइऊण चिंतेइJain Educ a tional
For Personal Private Use Only
w
alebrary.org