SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥५९॥ मइमं । नो कुज्जा संदेहं संदेहोऽणत्यहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेऊ जंतहा य तं कज्ज। इत्थं दो सेट्ठिसुया अंडयगाही उयाहरणं ॥२॥" काक्षायां-कुशस्थलाभिधाननगरे कुशध्वजो राजा, कुशाग्रबुद्धिस्तस्यामात्य:, अन्यदा च राज्ञः केनापि विपरीतशिक्षावश्चौ प्राभृतमानीतो, न च कथितं यथा विपरीतशिक्षावेताविति, तत: कौतुकेन राजाऽमात्यौ तावारुह्याश्चवाहनिकायां निर्गतौ, ताभ्यामपहृत्यारण्यं प्रवेशितौ, निर्विण्णौ च नृपमन्त्रिणौ यावद्वल्गां तौ मुमुचतुस्तावत्स्थितावश्चौ, तत उत्तीर्णमात्राभ्यामेव ताभ्यामुच्छोटिते तत्पर्याणे पतितावेतौ तुरंगमौ, नरनाथमहत्तमौ च बुभुक्षापिपासापीड्यमानौ जलान्वेषणाय दिशौऽवलोकयन्तौ ददृशतुर्बलाका:,तदनुसारप्रवृत्तौ च प्राप्तवन्तौ विमलजलापूर्णसरोवरं, तत्र कृतस्नानादिव्यापारौ विश्रम्य क्षणमात्रं समासन्नतरुवरेभ्य: फलान्यादाय भुक्त्वा च पत्रशय्यायां सुप्तौ, द्वितीयदिने च तत: स्थानादुत्थितौ स्वनगराभिमुखं व्रजन्तौ प्राप्तौ। तुरगपदानुसारसमागतसैनिकलोकै: नीतौ कियद्भिरपि दिवसैः स्वनगरम् । ततो राज्ञा क्षुधा बाध्यमानेन कारयित्वा सर्वमाहारजातं प्रेक्षणकदृष्टान्तेन मनसिकृतेन भुक्तिमाकण्ठं, तेन चौत्पादिता महती पिपासा जनितोऽन्तर्दाहः कृता शूलव्यथा, तत: समासन्नलोकेन तदुपशमनाय विधीयमानेऽप्यग्निखेदादौ निरुपक्रमणीयसंचटितदोषैः क्षपितमस्यायुः,अभाजनीबभुवैहलौकिकसुखानामेष आकाङ्क्षादोषेण, अमात्यस्तु वमनविरेकादिकरणरूपां सद्वैद्योपदेशेन विधाय कायशुद्धि तक्तालानरूपलब्धाहारादिक्रमेणोपळह्य शरीरमाकाङ्क्षाविमुक्ताशय: समस्तसुखपरम्परापात्रमभूत्, एवं धर्मविषयेऽपरापरदर्शनाकाङ्क्षां कुर्वाण: प्राणी तत्साध्यसुदेवत्वादिसुखानि नाप्नोति, प्रत्युत मिथ्यात्वमुपगतो नारकादिभवपरम्पारामासादयति, अत इयमपि न कार्येति । विचिकित्सादिपदेषु यथादृष्टान्येवोदाहरणानि प्रदर्श्यन्ते, तत्र विचिकित्सायाम्-सावत्थीए नयरीए जिणदत्तो नाम सावओ अहिगयजीवाजीवो उवलद्धपुण्णपावो दुवालसविहसावयधम्मविहिसमुवेओ आगासचारी य, अण्णया णंदीसरवरदीवं जिणमहिमदंसणत्थं गओ तहिं, सो य देवपरिमलेन वासिओ जिणाण पूयं पेच्छंतो जत्तमहिमावसाणे सपुरि समागओ, तत्थ य तस्स महेसरदत्तो णाम मित्तो चिट्ठइ, तस्स मिलिओ तेण पुट्ठो ।-किमेरिसो अज्ज तव परिमलो अपुव्वो देवलोयतुल्लो?, तओ तेण परिकहियं-जहाऽहं नंदीसरवरचेइयपूर्व दटुं गओ, तत्थेस देवपरिमलो मे लग्गो, महेसरदत्तो भणइ-कहं तत्थ गओऽसिव्वो?, जिणदत्तो भणइ-आगासगामिणीए विज्जाए, महेसरो भणइ-मम देहि विज्जं, पसायं कुरु, जेणाहमवि आगासेण गच्छामि, सावएण | भणियं-पयच्छामि, किं तु दुस्साहा, तेण भणियं-साहिस्सामि, तओ साहणोवाओ कहिओ, जहा-किण्हपक्खचाउद्दसीए मसाणे गंतूण चउप्यायं सिक्कगं काउण उवरिं रुक्खे बज्झइ, हेट्ठा य अंगारखाइया कीरइ, पच्छा सिक्कगे आरुहिय मंतं अट्ठसयवारा परिजविय पाओ सिक्कगस्स छिज्जइ, एवं मंत ॥५९॥ Jain Educa K abonal For Personal & Private Use Only ww18brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy