________________
नवपट- अहो अणवज्जो भट्टारएहिं धम्मो देसिओ, जइ पुण इमे साहुणो फासुएण पाणिएण ण्हाएज्जा तओ को दोसो होतो ?, तओ सा इहलोए कामभोए वृत्ति:म.देव.Kा जिऊण तस्स ठाणस्स अणालोइयापडिक्कंता कालं काऊण रायगिहे णगरे गणिया पोट्टे उववण्णा, गब्धगयाए चेव तीए गणियाए अरई उप्पण्णा, तओKSA व. यशो अणाए अणेगाणि गब्भपाडणाणि कारिया, तहावि आउयबलियत्तणेण ठिया जाव जाया, तओ तीए दासचेडीए समप्पिया जहा छड्डेऊण आगच्छ, जत्थ ॥ य सा तीए छड्डिया सो पएसो असुइगंधेण अईव वासिओ, तंमि णगरे तत्थ काले भगवं वीरो समोसरिओ, सेणिओ य तं णाउं सव्वबलेण वंदिउं गच्छइ, Kजाव अग्गिमसेण्णं तीए गंधमसहमाणं अण्णमग्गेण लग्गं, ताहे रण्णा पुटुं-किमेस लोओ अण्णपहेण गच्छइ ?, तओ एगेण भणियं-जहेत्थ दारिया
अईगंधजुत्ता, तीए गन्धमसहंतो अण्णमग्गेण गच्छइ, तओ रण्णा कुतूहलेण गंतूण दिट्ठा, चिंतियं चऽणेणं-अहो एयाए रूवसंपया, गंधो पुण एरिसो, ता. गंतूण भगवंतं पुच्छिस्सं-कस्म कम्मरस एरिसं फलं?, तओ गंतु भगवंतं वंदइ परमेण विणएण, वंदिउं उवविट्ठो पुच्छइ-भयवं ! किं ताए पुत्वभवे कयं जेण रूवसंपओववेयावि दुग्गंधा ?, तओ तीए तिलोयणाहेण पुन्वभवो कहिओ, वेईयं च संपयं कम्मं, तओ तेण भणियं तीसे का गई भविस्सइ?, सावय ! सा तुज्झ पहाणभज्जा भविस्सइ अट्ठ संवच्छराणि, कहमहं जाणिज्जा?, तओ वीरेण भणियं-जा तुमं पासएहिं जिणिउं पट्ठीए वस्थं दाउं वाहिस्सइ तं | जाणेज्जाहि जहेसा सा, तओ धम्मं सोउं भगवंतं वंदित्ता नगरं पविट्ठो, सावि गयगंधा जाया, तओ सा आभीरेहि कारणागएहिं गहिया, रायगिहं णेऊण भज्जाए समप्पिया, तीए धीयत्ताए पडिवण्णा, मयहरपुत्तेणं सुहेण परिपालिया जोव्वणस्था जाया, रायगिहे कत्तियपुन्निमाए कोमुइचारो णाडगणट्टियाहिं | पेच्छणगाणि भवन्ति, तओ सा दारिया माउए समं पेच्छया आगया, तओ मयहरभज्जाए समं एक्कमि पेच्छणए पेच्छंती चिट्ठइ, तओ सेणिओ राया अभएण समं पच्छण्णरूवो तत्थेवागओ, तओ तीए रूवाइसयं दटुं अंगफासं च अगुहविय अज्झोववण्णो-कहं एसा मम भविस्सइत्ति, छलेण पत्थिओ | कामो, तीसे उत्तरीए णामंकियं मुदं बंधेऊण भणइ-मम केणावि मुद्दिया हरिया, अओ अभयकुमारेण पच्चक्खेण होऊण मणुस्सा सद्दाविया, जहा केणइ राइणो मुद्दा गहिया, दारेसु चिट्ठह, एक्केक्कं माणुसं पासिऊण मेल्लह, तेहिं तहेव सव् कयं, जाव तीए दारियाए ओढणए दिट्ठा, राइणो कहियं-चोरित्ति गहिया, तेणावि अंतेउरे णेयाविया, विभूईए परिणीया य, अईव इट्ठा जाया, कालेण पासएहि रमंति, जो य जिप्पइ सो पिट्ठीए वाहेयव्वो, तओ तीए राया । जिओ, तओ सेसराणियाओ जइ रायाणं जिणंति तओ पिट्ठीए पोत्तं दाउं उवरि हत्थं देंति, इयरी पुण पोत्तं दाऊण विलग्गा, रण्णा सामिवयणं सरिऊण हाँसयं, सा विलक्खिया पुच्छइ-किं तए हसियं?, राइणा भणियं-न किंचि, तहावि सा णिब्धेण पुच्छिउं पवत्ता, तओ रण्णा सव्वं पुन्वभवाइयं जिणभणियं
JainEducad emational
For Personat Private Use Only