SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: पू. देव. वृ. यशो ॥६२॥ कहियं, तओ सा संवेगमावण्णा रायं विण्णवेइ-मुंचाहि दिक्खं पवज्जामि तओ राइणा मुक्का पव्वइया य । अओ दुगंछाए विवागं जाणिऊण ण कायव्वा दुगंछति । परपाषण्डप्रशंसायां शकटालकथानकं यथा- पाडलिपुत्ते नयरे कप्पगवंसे णंदवंसेण सममणुवत्तमाणे नवमे नंदंमि रज्जधुरं धारयंते कप्पगवंसपसूओ चेव सडालो नाम मंती, तस्स य पुव्वं सिरिवच्छोत्ति नामं आसि, पच्छा पुत्तसए समुप्पण्णे राइणा सयडालोत्ति नामं कयं पसरियसयसाहोत्तिकाउं, तस्स य चायभोयदक्खिण्णालवण्णाइगुणेहिं पुत्तसयस्सवि पहाणतमो थूलभद्दो नाम पुत्तो सिरिओ य सव्वकणिट्टो, इओ य-तत्थेव नयरे वररुई नाम धिज्जाइओ, सो य नवनवेण अट्ठत्तरसएण सिलोगाण नंदरायं ओलग्गह, तुट्ठोऽवि राया न किंचि से देइ, केवलं सयडालमुहमालोएइ, सो य मिच्छत्तंति काउं न पसंसइ, तओ वररुइँणा तमट्ठे जाणिऊण सयडालभज्जा ओलग्गिया, पुच्छिओ तीए, कहिओ तेण सब्भावो, ताहे तीए कहिंचि पत्थावे भणिओ भत्ता - कीस तुम वररुइस्स कव्वं नरिंदपुरओ न पसंससि ?, भणियं कहं मिच्छत्तं पसंसेमि, ? तीए भणियं उवरोहसीला खु महापुरिसा हुति, भावदोसो हु वज्जियब्व्वो, न य अणूवि सो तुज्झ अस्थित्ति पसंसेज्जसुत्ति, तहावि नेच्छइ पसंसिउं, तओ अण्णदियहंमि पुणो भणिओ, ताहे पुणो २ महिलाए भणिज्जमाणेण अण्णया राइणो पुरओ पढंतस्स वररुइणो भणियं मंतिणा - अहो सुभासियंति, तओ राइणा दीणाराण अट्ठसयं दिण्णं, एवं चैव दिणे २ दाउमादत्तो राया, तओ मतिणा चिंतियं-निट्ठिही रायकोसो एवंविहवएण, तो करेमि किंचि उवायं, तओ नंदं भणइ भट्टारगा ! किं तुब्भे एयस्स देह ?, तेण भणियं तुमे पसंसिओत्ति, सो भाइ- अहं पसंसामि लोइयकव्वाणि अविणट्टाणि पढइ, राया भणइ कहं लोइयकव्वाणि एस पढइ ?, सयंकयकव्वपाढगो खु एसो, सयडालेण भणियं मम धूयाओऽवि जओ पढंति, किंमंग पुण अण्णो लोओ ?, तस्स य मंतिणो सत्त धूयाओ, तंजहा- जक्खिणी १ जक्खदिण्णा २ भूइणी ३ भूयदिण्णा ४ सेणा ५ रेणा ६ वेणा ७, तासि च पढमा एक्कसंधिया एक्कवाराए सुयं सिलोगसयपि गिण्हइ बीया दुसंधिया एवं जाव सत्तमा सत्तवाराहि सुयं सिलोगसयपि गेण्हइ, तओ राइणो पच्चाययणत्थं अण्णदियहंमि कयसंकेयाओ अंतेउरे जवणियंतरियाओ धरियाओ सत्तवि कण्णगा, समागओ वररुई, पढियं सिलोगट्ठसयं, निसुयं ताहिं भणियं मंतिणा-देव ! जइ तुब्भे आइसह तो नियघूयाओऽवि हक्कारिऊण एवं पढावेमि, राइणा भणियं तुरियं हक्कारेत्ता पढावेसु, तओ जहाऽऽणवेइ देवेत्तिभणिऊण मंतिणा आणतो अंतेउरमहल्लओ, जहा -भद्दमुह ! एत्थ कहिंपि जइ मह धूयाओ आगयाओ संति ता सिग्धं रायसमीवमाणेस, एवं करेमित्ति भणिऊण गओ सो अंतेउरं, दिट्ठाओ तत्थ ताओ, गहिऊणं समागओ निवसमीवं, For Personal & Private Use Only Jain Educaternational पाषण्ड प्रशंसायां शक डालो ० ॥६२॥ elibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy