SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नवपद- सा च शुक्लपक्षप्रतिपच्चन्द्रलेखेव प्रतिदिवसोपचीयमाननिखिलदेहावयवा समुपात्तोदात्तकलाकलापा च प्रथमे वयसि वर्तमाना कदाचिदवलोकिता KA वृत्ति:मू.देव. तत्रैव प्रयोजनवशादागतेन शाक्यभिक्षूपासकपुत्रेण बुद्धदासेन, विस्मयस्मेरचक्षुश्च चिरं निरीक्ष्य तस्यां संजातगाढानुरागो गृहं गत्वा तद्वरणबुद्ध्या वृ. यशो K जिनदत्तपार्श्वे निजकपुरुषान् प्रेषयामास, जिनदत्तोऽपि तानुचितप्रतिपत्त्या सन्मान्याप्राक्षीदागमनकार्य, तेऽपि च कथितवन्त: सर्वं, ततो जिनदत्तोऽवादीत्॥१३९॥ Kउचितमेवेदं, केवलमन्यधार्मिको ह्ययमतो न ददाम्यहमात्मपुत्रिकाममुष्य, ततो गत्वा तै: कथितं श्रेष्ठिवचनं बुद्धदासस्य, सोऽपि तदनुरागविह्वलितमानसो व्यचिन्तयत्-कथं पुनरेषा मया लभ्या ?, हुं ज्ञातं-करोमि कपटश्रावकत्वं, शिक्षयामि तेषां सामाचारीमिति परिभाव्य गतः साधुसमीपम्, अभिवन्द्य च भणितवान्-भोः ! भोः साधवः ! अहं भवभयत्रस्तो भवतस्त्राणमाश्रितः स्वधर्मरक्षया यूयं तन्मां रक्षत रक्षत, तैरपि तद्भावमपरिज्ञायोपदिष्टो यतिधर्मः, तेनोक्तं-नाहमेनं कर्तुं समर्थो, गृहस्थावस्थोचितमेव मे किमपि धर्मस्वरूपं वदत, ततस्तै: श्रावकधर्म उपदिष्टो, गृहीतस्तेनापि पूर्व कपटवृत्त्या पश्चादनवरतश्रवणेन भावसारं, कथितं च गुरुपरतो यथा-कन्यानिमित्तमेवायं, मया धर्मोऽनुशीलितः । साम्प्रतं भावतोऽप्येष, प्रतिपन्नो यथोदितः ।।१।। तत: पञ्चाणुव्रतसप्तशिक्षाव्रतरूपं धर्ममङ्गीकृत्य गुरुमूले जातो विशिष्टश्रावकः, कारयामास सततं जिनभवनेषु स्नात्रयात्राद्युत्सवपरम्परां, | प्रतिलाभितवान् प्राशुकैषणीयाहारादिना जैनसाधुवर्ग, प्रस्तावानुरूपं प्रवर्त्तते स्मान्येष्वपि साधर्मिकवात्सल्यादिकृत्येषु, ततो जिनदत्तोऽपि कालक्रमेण तं तथापरिणतश्रावकधर्म विज्ञाय दत्तवान् स्वदुहितरं तस्मै, महाविभूत्या च विशिष्टलग्नादौ कारितवान् पाणिग्रहणं-क्रमेण चासौ कतिचिद्दिनानि तत्रैव तया सह सद्भावसारं कामभोगसुखमनुभवन्नासाञ्चक्रे, अन्यदा च भणितो रहसि श्वशुरको जामात्रा-तात ! मुच्यतामियमात्मपुत्री येनागच्छति श्वशुरकुलं, जिनदत्त उवाच-पुत्र ! युक्तमेवैतत्कुलस्त्रीणां यत् श्वशुरकुले निवसनं, केवलमतिप्रबलो मिथ्यात्वविषयविकारः प्राणिनां, अनेन हृत्पूरकेणेवाघूर्णिता न चेतयन्ति कृत्याकृत्यविभागं न विदन्ति भाष्याभाष्यस्वरूपं न पर्यालोचयन्ति स्वपरयोर्गुणदोषनिमित्तं, ततश्च यथा कथञ्चित्प्रवर्त्तन्ते | परपरिवादेषु कुर्वन्त्यलीकालजालप्रदानानि प्रच्छादयन्ति प्रकटानपि सतः सुशीलतादिगुणविस्तरान्, एवं च स्थिते गाढमिथ्यात्वावष्टब्धस्वभावभवत्पित्रादिजनमध्ये KHदु:खमवस्थानमाकलयामि स्वपुत्र्याः, तेनोक्तं-तात ! पृथकस्थाने सुखेन धारयिष्यामीति मा विचित्तो भूः, तत: श्वशुरेणोदितं-यद्येवं कुरु यथासमीहितं, KB कित्वाऽऽत्मा रक्षणीयो दुष्टकषायवेतालेभ्यः, पालनीयं महाप्रयत्नेन जिनधर्मप्राप्तिधनं कुबोधचरटेभ्यो, यतो दुष्प्रापमेतदतीव संसारे, तथाहि-प्राप्यन्ते ॥१३९॥ | पुत्र ! अनेकशो महाजनपूज्या: सौराज्यसम्पदो लभ्यन्ते यथाऽभिलषितपरिपूरिताशा वैमानिकादिदेवावकाशा:, न पुनरासाद्यते विशिष्टस्वर्गापवर्गसंसर्गहेतुरयं Jain Educa t ional For Personal Private Use Only ____wwecorary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy