________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥१३८॥
कुलपुत्रकेण परिणीता, क्रमेण चास्या उदपादि नन्दाभिधः पुत्रो, गतो वृद्धिमुपारुढो यौवनं च परिणायितः पितृभ्याम् अन्यदा च मरणपर्यवसानतया जीवलोकस्य मृतस्तत्पिता यशोनन्दः, सा च सुन्दरी तन्माता जाता दुश्चारिणी, ज्ञाता च नन्दपल्या कथितं च नन्दस्य यथा त्वन्माता न शोभना, न चासौ तद्वचनमनुमन्यते, अन्यदा च रजन्यामेकदेवकुले सा सुन्दरी केनचिद्विटेन सह दत्तसङ्केता तस्यैकाग्रमनं प्रतीक्षमाणा यावत्तिष्ठति स्म तावत्तत्पुत्रो नन्दोऽपि केषाञ्चित्खिड्गप्रायाणां पुरुषाणां मिलितस्तस्यैव देवकुलस्य द्वारभूमिमाजगाम, ते च पुरुषाः कथञ्चित्तन्मध्यप्रविष्टास्तामेकाकिनीं विलोक्य ताम्बूलादिदानपूर्वं प्रार्थितवन्तः क्रमेण तया सह सर्वेऽपि रमित्वा कियत्याऽपि वेलया बहिर्निर्गत्य तमेव नन्दं प्रवेशितवन्तः, सोऽपि घोरान्धकारे तामजानानश्चिरं रन्त्वा कथञ्चिदात्मीयवस्त्रबुद्ध्या तदीयाम्बरमेव परिधाय ततो निर्गत्य च स्वगृहमाययौ, प्रभातप्रायायां च रजन्यां स्वजननीवस्त्रसंवीतशरीरः स्वभार्यया पृष्ट उपालब्धश्च पाप ! किमेतदाचरितं ?, जनन्यैव सह क्वापि नोषितो रात्रौ ? न ह्यन्यथा वस्त्रपरावृत्तिसंभवः, ततः सोऽपि दत्तोपयोगः सत्यमिदमिति विज्ञाय गाढपश्चात्तापदहनदह्यमानमानसो निर्विण्णकामभोगस्तथाविधाचार्यसमीपे प्रवव्राज । परदारानिवृत्तवृत्तीनां सत्त्वानामेवमिहलोक एव दोषान् विभाव्य विवेकिभिस्तन्निवृत्तैरेवासितव्यमित्युपदेशपरः सर्वकथानकभावार्थ इति गाथार्थः ॥ ५१ ॥ व्याख्यातं दोषद्वारम्, अधुनाऽवसरागतं गुणद्वारमुच्यते
परपुरिसवज्जणाओ, इह परलोए य लहइ क्ल्लाणं । एत्य सुभद्दा सीया महासई दोण्णि दिट्टंता ॥ ५२ ॥
परपुरुषः - स्वभर्तुरन्यस्तस्य वर्जनं रागबुद्ध्या त्यागस्तस्मात्स्त्रीति गम्यते, किमित्याह- 'इह' अत्र भवे 'परलोक च' अन्यजन्मनि 'लभते' प्राप्नोति ‘कल्याणं' शिवं, ‘अत्र' अस्मिन्नर्थे सुभद्रा शीता च द्वे अपि कथम्भूते ? इत्याह- 'महासइ' त्ति महासत्यौ 'दोण्णि' त्ति द्वो 'दिवंत' त्ति दृष्टान्तौ निदर्शने इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकाभ्यामवसेयस्ते चेमे
गुणद्वार गा. ५२
इहैव भारते क्षेत्रे दक्षिणार्द्धमध्यमखण्डालङ्कारभूतोऽस्त्यङ्गा नाम जनपदः, तत्र चम्पा नाम नगरी जितशत्रुनराधिपस्य राजधानी, तस्यां चोपलब्धजिनाभिहितनिखिलजीवादितत्त्वोऽस्थिमज्जाप्रेमानुरागरक्ततया देवादिभिरपि जिनशासनाक्षोभ्यसत्त्वो दीनानाथादिदानोपभोगयोग्योपार्जितप्रचुरवित्तो जिनदत्तो नाम श्रावकः प्रतिवसति स्म, तस्य चानुरूपादिगुणसमुदया दयादानादिविशिष्टधर्मानुष्ठानानुशालिनी जिनदासी नाम भार्या, तयोश्च जन्मान्तरोपात्तपुण्योदयानुरूपमिहलौकिकं पञ्चप्रकारं विषयसुखमनाबाधितधर्ममार्गमनुभवतोः कालक्रमेणोदपादि सन्निहितसकलगामिभद्रा सुभद्रा नाम कन्या,
९॥ १३८ ॥
For Personal & Private Use Only
Jain Education international
www.janbrary.org