________________
12000
चति विरुद्धवादि कौतुकमामात परमस
नवपद
Kषष्ठाष्टमदशमद्वादशादितपोविशेषशोषितशरीरा ब्रह्मचर्यभावनाः पञ्चापि विशेषेण पुन: पुनरावर्तयन्ती विशुद्धनवब्रह्मगुप्तिपरिपालनपरा वृत्ति:मू.देव.
प्रशस्ताध्यवसायस्थानकारोहणक्रमेण संजातावधिज्ञानावरण-कर्मक्षयोपशमाऽवधिज्ञानमन्वावापत्, तेन ज्ञात: कुबेरदत्तो मात्रा सह विषयाननुसेवमानः, व. यशो ततस्तत्प्रतिबोधनार्थंगणिनीमापृच्छ्य जगाम मथुरापुरी, तद्गृहैकदेश एवानुज्ञाप्यावग्रहं स्थितवती, पित्रोः समक्षं च कदाचित्तं बालकमादाय॥१३७॥ वत्स ! त्वं मे पुत्रोऽसि भ्राताऽसि भ्रातृजोऽसि देवरोऽसि, त्वत्पिता मे भ्राता पिता भर्ता श्चशुरश्च, तव जनन्यपि मम माता श्वश्रूः सपत्नी
भ्रातृभार्या चेति विरुद्धवचोभिरुल्लापयन्ती क्रीडयति स्म, ततः कुबेरदत्तो बभाण-आर्ये ! किमेवमसमञ्जसं जल्पसि ?, साध्वी प्रोवाचमहानुभाव ! नासमञ्जसं, यदि कौतुकमाभाति तदा शृणु क्षणमात्रमवधार्य, तत: कथित: सर्वोऽपि जन्मप्रभृति वृत्तान्त:, ततश्चाहो ! दारुणमज्ञानं यद्वशेन मयेदमकृत्यमाचरितमिति परमसंवेगागतहृदयो निर्विण्णकामभोग: प्रवजितः, कुबेरसेनाऽपि तत्प्रभृति ब्रह्मचर्यरक्षणपरा विशिष्टश्राविकाऽभूत् । इत्यनिवृत्तिदोषान् विज्ञाय निवृत्तौ यतितव्यमिति ।। समाप्तं द्वितीयं कथानकम् ।। अधुना वणिक्सुतोदाहरणं | तृतीयमुच्यते
हस्तिनागपुरे रम्ये, सार्थवाहो महेश्वरः । तत्पत्नी वसुमत्याख्या, गर्भिणी साऽन्यदाऽभवत् ।।१।। तत्रैव तामसौ मुक्त्वा, स्वयं देशान्तर गतः । वाणिज्यार्थं क्रमेणैषा, प्रसूता पुत्रिकां तत: ।।९।। वृद्धि गता च दिवसैर्न चायातश्च तत्पिता । ज्ञापितं वसुमत्याऽस्य, त्वत्पुत्र्युद्वहनोचिता ।।३।। संदिष्टममुनाऽमुष्यै, कन्यां त्वं परिणायये: । लगिष्यन्ति यतोऽत्रैव, मे दिनानि कियन्त्यपि ॥४॥ तयाऽपि मथुरापुर्या, पुत्री सा परिणायिता । आगतः सोऽपि कालेन, तत्र भाव्यनियोगत: ।।५।। जामातृगृह एवास्थान सम्बन्धं विवेद स: । प्रावृट्कालश्च तत्रास्य, समेतस्तिष्ठतस्तथा ॥६॥ जातश्च दिवस: कैश्चित्तस्यालापादिपूर्वक: । दुहिला सह सम्बन्धः, परदारानिवृत्ततः ॥७॥ वर्षावृत्तौ स्वकं धाम, जगामावसरे प्रियाम् । अपृच्छत् क्व त्वया पुत्री, प्रदत्ता ? साऽपि साञ्जसम् ।।८।। अवोचन्मथुरापुर्या, तत आनायि तामसौ । स्वभुक्तां यावदद्राक्षीद्गतस्तावद्विलक्षताम् ।।९।। साऽपि तं पितरं | ज्ञात्वा, लज्जयाऽन्तः प्रविश्य च । शीघ्रमुबन्धनं कृत्वा, प्राणत्यागमथाचरत् ।।१०।। गाढानुपातज्वलनज्वालाऽऽलीलीढमानस: । सूरीणामन्तिके KB दीक्षां, सद्यो जग्राह तत्पिता ॥१। अन्यद्वा वणिक्सुतोदाहरणमुपदेयते
एकस्मिन् ग्रामे देवानन्दनामा वणिक् प्रतिवसति स्म, तस्य पत्नी गुणवत्यभिधाना, तत्पुत्री सुन्दरी, सा च ग्रामान्तरवास्तव्येन यशोनन्दनामधेयेन
॥१३७॥
For Persona & Private Use Only
www.jainelibrary.org
Jain Education international