SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२३२॥ नभ:सेननियुक्तचरपुरुषेण समवसरणोत्थानकालादेव सागरचन्द्रस्य पृष्ठलग्नेनोपलभ्य तं वृत्तान्तं कथितं नभः सेनस्य, सोऽपि तुष्टचित्तः समागतस्तं प्रदेशं, दृष्ट्वाऽमुं पूर्वशेषप्रज्वलित आर्द्रा मृदमादाय सागरचन्द्रशिरसि विरचितवांस्तया कुण्डलिकां तां च श्मशानज्वलदङ्गारनिकरेण पूरितवान् ततः स विदितजिनमततत्त्वः 'सर्व: पूर्वकृतानामिह लभते कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति || १ || मा गाः खेदमिदानीमेतावत्यपि शरीरसङ्क्लेशे । सोढोऽनन्तगुणोऽयं जीव ! यतो नरकपतितेन ॥ २ ॥ इत्यादि भावनया भावयन्नात्मानं तदुपरि मनागप्यकुर्वाणो रोषं सम्यगधिषह्य तां दाघवेदनां कृताऽर्हदादिनमस्कारः परित्यज्यैहभविकौदारिकशरीरं समभावाविचलितमानसः संप्राप्तो देवभूयतां, जातो महर्द्धिको वैमानिकसुरः, अत एवोक्तम्-“धम्ममिणं जाणंता गिहिणोऽवि दढव्वया किमुय साहू ? । कमलामेलाहरणे सागरचंदेण एत्थुवमा || १||" सुदर्शनकथानकमिदानीं कथ्यते सुदर्शन कथानकं लक्ष्मीविलासमुकुरः करुणारसाढ्यैर्लोकैः प्रवर्त्तितपवित्रविचित्रसत्रः । चञ्चल्ललाटतिलको वसुधाङ्गनाया, अङ्गाभिधो जनपदोऽस्ति जने प्रसिद्धः ॥१॥ अमरावतीति विख्याता, तत्र चम्पाभिधा पुरी । नैव शक्तः सहस्रास्यो, वक्तुं शेषोऽपि यद्गुणान् ।। २ ।। अपिच-सुवर्णकलशावलीकलितदेवहर्म्याकुला, कुलाचलसमोन्नतिप्रवरवेश्ममालाञ्चिता । निरस्ततिमिरस्थितिर्विपणिवर्त्तिरत्नोत्करैरनेककविविस्फुरल्ललितकाव्यकोलाहला ॥ ३|| तस्यामभूदमलकीर्त्तिलतावितानविस्तारणप्रवणसद्गुणवारिपूरः । राजा प्रतापवसतिर्दधिवाहनाख्यः, तस्याभयाप्रियतमा रतितुल्यरूपा ॥४॥ तस्य स्वकीयसम्पनिजितपुण्यजनेश्चरः । इम्योऽभूद्वृषभदासः, ख्यातः कीर्त्तिगुणैः शुभैः ॥ ५ ॥ प्रेमपात्रं बभूवास्य भार्या राजीवलोचना । अर्हद्दासीति विख्याता, सुशीलादिगुणावधिः ॥६॥ तद्गृहे सुभगो नाम, महिषीपरिरक्षकः । भद्रकोऽसौ गतोऽटव्यामन्यदाऽऽदाय सैरभीः ॥ ७॥ तदा च काले- बहलघुसृणरागो गन्धतैलं सुपक्वं ज्वलनशकटिका च प्रौढकाषायवस्त्रम् । सदपवरकमध्यं कामिनीनामुरोजाः, प्रियमखिलमपीदं यत्र जातं जनानाम् ||८|| एवंविधहेमन्ते नद्यास्तीरे निरावरणदेशे । अस्तं गच्छति भास्वति सतुषारे वाति वाते च ॥ ९ ॥ निष्प्रतिकर्मशरीरं, मेरुस्थिरमम्बुनाथगम्भीरम् । अद्राक्षीन्मुनिमेकं कायोत्सर्गस्थमथ सुभगः ।।१०।। तं दृष्ट्वा चिन्तयामास, कथमेष महामुनिः । पतत्येवंविधे शीते, स्थास्यत्यप्रावृतांशुकः ? ||११|| अपिच - अस्मिन् सरितस्तीरे प्रचुरतरश्चापदाकुले भीमे । रजनिमेनकापायां कथं गमिष्यत्यसावेकः ? ॥ १२ ॥ इत्यादि चिन्तयन्नेव बहुमानपुरस्सरम् । अभिवन्द्य गतो गेहं गृहीत्त्वा महिषीर्निजाः ||१३|| | कथञ्चित्तामसौ रात्रिं, तत्रानैषीत्समुत्सुकः । भूयोऽपि दर्शनाकाङ्क्षी, मुनेरत्यन्तवत्सलः ॥ १४॥ निशायां सावशेषायामुत्थायेयाय सत्वरम् । सैरिभीभिः समं ४ ॥२३२॥ Jain Educaernational For Personal & Private Use Only brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy