________________
नवपद
एतदभ्युपगच्छत:, ।।२।। ततो गत: प्रद्युम्नसमीपं, कथित: सर्वोऽपि वृत्तान्तः, तेन च दत्ताऽस्मै प्रज्ञप्ती विद्या, इतश्चोभयपक्षयोरपि प्रारब्धो विवाहमहः, वृत्तिःमू.देव.
कृतं वर्णप्रवेशनादि, ततः शम्बन बहुकुमारोपेतेन सागरचन्द्रमुद्यानं नीत्वा अनवद्यविद्याबलेन नभ:सेनसमीपे रूपान्तरं कमलामेलासन्निभं धृत्वा वृ. यशो
सुरङ्गयैनामपहृत्यानेकविद्याधरसहितेन गान्धविवाहमधिकृत्य परिणायितस्तामसौ, प्रज्ञप्तिविद्यासम्पादितानेकविधभक्ष्यपेयचूष्यलेह्यादिवस्तुविस्तराश्च सर्वे ॥२३॥
कुमारा: सपरिकरा: क्रीडितुमारेभिरे । इतश्च नभ:सेनो वैक्रियरूपया कमलामेलया सह यावच्चतुर्थमण्डलं परिभ्राम्यति तावन्महान्तमट्टाट्टहासं विमुच्यादृश्यतां KA गता सा, अन्ये तु कन्यान्त:पुरगतामेव तामपहत्योद्वाहितवान्, नभ:सेनविवाहसमये चानवलोक्यमानायामस्यामपहतेति परिज्ञानमभूदित्याहुः, तत: समुत्थितो बहलकलकल: प्रवृत्ताश्च निरीक्षितुं सर्वत्र कमलामेला, कथितं च विष्णुबलदेवयोः, तन्नियुक्तपुरुषैश्च कथञ्चिदुद्याने विचित्रक्रीडाभिर्विद्याधररूपधारिणा सागरचन्द्रेण प्रचुरखचरवृन्दपरिगतेन सह क्रीडन्ती विलोक्य तां निवेदितं जनार्दनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्वं चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशरनिकरवृष्टिविद्याधराणामुपरि, तेष्वपि तदेव का प्रवृत्तेषु शम्बेन पादपतनपूर्व कथितनिजवृत्तान्तेन
शामितो विष्णुर्बलदेवश्च, ततः शम्बं तिरस्कृत्य सर्वलोकस्य पश्यत उद्वाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं KI वैरम्, अतिकोपवशं गतिश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्तुं, एवं काले गच्छति समवससारान्यदा रेवतकोद्याने |
विमलकेवलालोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशदतिशय: सुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्ठनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादवकुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमि, भगवताऽपि प्रारब्धा । धर्मदेशना, कथितं संसारासारत्वं निन्दिता विषया: प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रलक्षणस्तनिहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्चतशिवसौख्यसम्प्राप्तिः, तत: संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्,
अन्येषां तु सम्यक्त्वमात्रलाभ एवाभवत्, तदनन्तरं च सागरचन्द्रवर्जा शेषपर्षदभिवन्द्य भुवनबन्धुं स्वस्थानं प्रति गता, सागरचन्द्रस्तु ka KB परमवैराग्यवासनावासितान्त:करणस्त्रिकरणशुद्धेन भावेन जिनं प्रणम्याणव्रतादिश्रावकधर्म च प्रतिपद्य यावन्नगरीसंमुखं चचाल तावदस्य चेतस्यभवद्,
यथा-भुवननाथेन संसारनिस्तरणोपाय: आनन्तर्येण सर्ववितिरेव प्रतिपादिता, देशविरतिस्तु परम्परया, तदयं सर्वविरत्यङ्गीकारोऽस्माभिः किं कर्तुं पार्यते ? ॥२३१॥ किंवा नेति तोलयाम्यात्मानं, ततो नगर्यासन्नोद्यान एव सामायिकग्रहणपूर्व तत: कायोत्सर्गेण महासत्त्वतया स्वीकृता चेतसा सर्वरात्रिकी प्रतिमा, इतश्च
Jain Educa
t ional
For Personal Private Use Only
NA rarv og