SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ यावत्तं मुनिं समुदैक्षत ॥ १५॥ प्रणणाम ततो भक्त्या, तदवस्थमहामुनेः । पादौ प्रमोदजन्माम्बुपूरप्लावितलोचनः || १६ || निषसादान्तिके चास्य, तावद्यावद्दिनेश्चरः । उज्जगाम तमस्तोममपाकुर्वन्निशा सह ॥ १७॥ अत्रान्तरे - नमोऽर्हद्भ्य इति वाचं, व्यक्तमुच्चारयन्मुनिः । उत्पपात नभः सोऽपि श्रुत्वा तां हद्यचिन्तयत् ॥ १८ ॥ नूनमेषा महाविद्या, तेनोच्चारणमात्रतः । अमुष्याः प्रययौ तूर्णमाकाशं मुनिसत्तम: ॥ १९ ॥ तत्प्रभृत्येष भुञ्जानो, गच्छंस्तिष्ठन्ननाकुलः बहुमानेनाध्यतिष्ठत्पदमुच्चारयन्नदः ॥ २० ॥ श्रेष्ठिनोक्तो न भद्रेदमविधानेन पठ्यते । स उवाच न ताताहं, मोक्तुं मन्त्रममुं क्षमः || २१|| व्यचिन्तयत्ततः श्रेष्ठी, धन्योऽयं यस्य निश्चला । (ग्रन्थाग्रम् ७००० ) इत्थं जिननमस्कारे, भक्ति: कल्याणकारिका ।। २२ ।। बभाण तं पुनः श्रेष्ठी, यद्येवं भद्र! ते सदा । एवमेव भवत्वेतन्मङ्गलं परमं हितम् ॥ २३॥ महिषीचारणार्थं स गतोऽन्येद्युः सुरापगाम् । ताश्च तीर्त्वा परं तीरं जग्मुश्चारिजिघृक्षया ॥ २४॥ ततोऽसौ पृष्ठतस्तासां गन्तुमिच्छुर्नमस्कृतिम् । पठन्नेव ददौ झम्पामापगातटतो जले ।। २५ ।। बभूव कीलकस्तत्र, दैवयोगाच्च तेन सः । विद्धो वेदनयाऽऽक्रान्तः, पञ्चत्वं तत्क्षणाद्गतः ||२६|| नमस्कारानुभावेन तस्यैव श्रेष्ठिनस्ततः । अर्हद्दास्याः समुत्पेदे, भार्यायाः कुक्षिकोटरे ||२७|| तस्या गर्भप्रभावेन, पञ्चमे मासि गच्छति । दोहदोऽभूद्यथा दानं दीनादिभ्यो ददाम्यहम् ॥ २८॥ तथा जिनेन्द्रहर्म्येषु कारयामि महामहम् । पश्यामि च समं भत्रां, तदर्द्धासनमाश्रिता ॥ २९ ॥ श्रेष्ठी तु पूरयामास तस्या विज्ञाय दोहदम् । संपूर्णदिनमासाऽसौ सत्तनूजमजीजनत् ||३०|| द्योतयन्तं दिशाचक्रं स्वशरीरस्य तेजसा । रूपेणानन्यतुल्येन, निर्जयन्तं सुरानपि ||३१|| हर्षाधिक्यस्खलद्वाक्या, गत्वा चेटी प्रियंवदा । इभ्यस्य कथयामास, पुत्रोत्पत्तिमनिन्दिताम् ||३२|| ततश्चपारितोषिकमेतस्यै, दत्त्वा श्रेष्ठ्यतितोषतः । मोचयामास निःशेषगुप्तिभ्यो रुद्धमानवान् ||३३|| दानं प्रदापयामास, दीनादिभ्यो यथेप्सितम् । कारयामास जैनन्द्रहर्म्येष्वष्टाहिकामहम् ||३४|| दोहदादनुमीयास्य, दर्शनं रूपशालिनः । सुदर्शन इति ख्यातं पितरौ नाम चक्रतुः || ३५ ॥ शुक्लपक्षशशीवायं, कलाभिर्वृद्विमाययौ । तथा बालोऽप्यभूद्धर्मे, रतः सर्वज्ञदेशिते ।। ३६ ।। अत एव संसारसागरोत्तारकृतोदारमहामतिः । सत्तारुण्यमपि प्राप्तो विषयेषु न सक्तधीः ||३७|| उद्बोढुमनिच्छन्नपि पित्रा परिणायितोऽन्यदा कन्याम् । सागरदत्ततनूजां मनोरमां विजितरतिरूपाम् ॥ ३८॥ तया सहास्य संसारसुखानुभवशालिनः । दिनानि कतिचिज्जग्मुर्धर्मकामार्थसेविनः ||३९|| अन्यदा च पिता तस्य, प्रव्रज्यार्थं कृतोद्यमः । राजानं पुरलोकं च, निजावासमुपानयत् ॥४०॥ विधायोचित सन्मानं, स्वाभिप्रायं निवेद्य च । स्वपदे दर्शयामास नृपादीनां सुदर्शनम् ॥ ४१॥ स्वयं तथाविधाचार्यसमीपे प्रत्यपद्यत । सर्वज्ञशासनोद्दिष्टविधानेनोत्तमं ४ ॥ २३३ ॥ व्रतम् ॥४२॥ स्वस्थाने स्थापित: पित्रा, सोऽपि लोकस्य संमतः । संजातः स्वगुणैर्यद्वा, गुणवान् कस्य न प्रियः ? ||४३|| अन्येद्युर्जायया सार्द्ध, Jain Education International For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ॥२३३॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy