SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥२३४॥ स्वप्रसादोपरिस्थितः । सद्धर्मगोचरां वार्त्तार्त्ती, कुर्वाणः प्रक्रमागताम् ॥४४॥ ददर्श नभसाऽऽगच्छच्चारणश्रमणद्वयम् । सभार्यस्तत उत्थाय, ववन्देऽसौ सुदर्शन: ।। ४५ ।। आनन्दजलपूर्णाक्षो, भक्तिरोमाञ्चिताङ्गकः । सिद्धान्तविधिनाऽपृच्छत्, स्वागतादि तपस्विने ॥ ४६ ॥ पुनः पृष्टं कुतः पूज्याः, यूयमत्र समागता: ? । नन्दीश्चरवरद्वीपादिति तावूचतुस्ततः ॥४७॥ अष्टाहिकाः सुरैस्तत्र, कृता अत्यन्तसुन्दरा: । जिनालयेषु नित्येषु गतं नौ तद्दिद्दक्षया ॥४८॥ ततः सुदर्शनः प्राह, कीद्दशोऽसौ स्वरूपतः । कीदृशानि च चैत्यानि, वर्णतो मानतोऽपि च ? ॥ ४९ ॥ मुनिभ्यां बभाषे अमुतो जम्बूद्वीपात्म द्वीपो द्वीपसङ्ख्ययाऽष्टमकः । लक्षात् द्विगुणद्विगुणप्रवृद्धलवणाम्बुधेः प्रभृति ॥ ५०॥ अर्वाग् द्वीपसमुद्राः ये वर्त्तन्ते क्रमेण तेषां च । योऽन्त्यसमुद्रस्तस्मात्स ज्ञेयो द्विगुणविस्तारः ॥ ५१|| बहुनन्दिवृक्षवनखण्डमण्डिते सुरवराप्सरः कलिते । तस्मिन्नञ्जनगिरयश्चत्वारो नीलरत्नमयाः ।। ५२॥ तेषां च प्रत्येकं सन्ति चतस्रश्चतुर्दिशं वाप्यः । आयामविस्तराभ्यां जम्बूद्वीपप्रमा विमलसलिला: ||४३|| (गीति:) तद्बहुमध्ये धवलोज्जवलरत्नमया सुरम्यतलकलिताः । परिवर्त्तुलोरुतुङ्गा दधिवर्णा दधिमुखा गिरयः ॥ ५४ ॥ एतेषु चतुर्ष्वञ्जननगेषु षोऽशसु दधिमुखाद्रिषु च । उपरितले जिनभुवनानि सन्ति नित्यानि रम्याणि ॥५५॥ तानि चतुर्द्वाराणि प्रत्येक योजनानि पञ्चाशत् । द्वासप्ततिः शतं च प्रविस्तरोच्चत्वदीर्घत्वैः ॥५६॥ उत्तुङ्गतारतोरणमन्दिरचूलोच्चचारुशिखराणि क्वणक्तलकिङ्किणीकध्वजपङ्क्तिविभूषितान्युच्चैः || ५७|| रथगजतुरङ्गखचरप्रतिरूपकराजिराजितान्यधिकम् । सर्वांगमनोहरशालिभञ्जिकारम्यरूपाणि ॥५८॥ तद्गर्भगृहस्यान्तः प्रवरतरा रत्नपीठेकैकैका । तासु जिनेन्द्रप्रतिमा अष्टमहाप्रातिहार्ययुताः || ५९ || अष्टोत्तरशतसङ्ख्या दशार्द्धवरवर्णरत्ननिर्वृत्ताः । । रमणीया रोमहस्तकघण्टाद्युपकरणसंयुक्ताः ॥ ६०॥ उक्तर्षतः प्रमाणं तासां श्रीनाभिसूनुना तुल्यम् । वीरजिनेन संमानं जघन्यतो मध्यमं चित्रम् ॥ ६१॥ जिनभवनद्वारेभ्य: पुरतो मुखमण्डपाश्चतुभ्र्भ्योऽपि । स्तम्भावलीविशिष्टस्त्रिद्वाराश्चित्रचित्राढ्याः ।। ६२ ।। तेम्योऽग्रतः सुरासुरसत्प्रेक्षणकोचिताश्च तत्सदृशाः । । प्रेक्षणकमण्डपास्तत्पुरतः स्तूपाश्च रत्नमयाः ||६३|| श्रीऋषभवर्द्धमानकचन्द्राननवारिषेणनामान: । तदभिमुखाश्च चतुर्दिग्व्यवस्थिता जिनवरप्रतिमाः ।।६४।। मणिपीठिकास्थितास्ताः प्रशान्तमुखनयनशोभितशरीराः । स्तूपेभ्योऽपि पुरस्ताद्रमणीयाश्चैत्यवरवृक्षाः ||६४|| मणिपीठिकास्तदग्रे तासु महेन्द्रध्वजा अतिशयोच्चाः । रमणीयपुष्करिण्यस्तत्पुरतो विमलजलपूर्णाः ॥ ६६ ॥ एवं नन्दीश्चरे चैत्यस्वरूपमुपवर्ण्य तौ । धर्मलाभं प्रदायास्मै, द्रुतमुत्पतितौ नभः ॥ ६७॥ ततः प्रभृति जातोऽसौ, स्थिरचित्तः सुदर्शनः । सुतरां धर्मकार्येषु, जग्राहाभिग्रहं तथा ॥ ६८ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां सदैव हि । उद्दिष्टायां च कर्त्तव्यं, पौषधं प्रतिमायुतम् ।।६९।। तथा-कदा भागवती दीक्षां प्रतिपद्य निराकुलः । निर्ममो विहरिष्यामीत्यभिलाषपरः स्थितः ॥ ७० ॥ इतः सुदर्शनस्यैव, मित्रं For Personal & Private Use Only Jain Educaernational सुदर्शन कथानकं ९॥२३४॥ @brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy