________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥६८॥
भणिओ भत्तारो-धीरो हवसु, तहा करेमि जहा अनाओ च्चिय भुंजसि, अन्नयरदियहंमि भणिया धूयावच्छे ! एस अम्हाण कुलक्कमो पढमं जवखेण भुत्ता पच्छा भत्तारमणुगच्छति, ता कल्लं कसिणचउद्दसीए तमंधयारे रतिहरे अणालवंती माणेज्जषु जक्खं, तक्कालाणुरूवणिव्वत्तियकायव्वा गया रइहरं, आलिंगणचुंबणाइपुव्वयं जहिच्छमणुहविऊण रइसुहं खेयकिलंतो समद्धासिओ भट्टो निद्दाए, केरिसो जक्खो ?, संजायकोउयाए पुव्वांणीयसरावसंपुडत्थपदीवुज्जोएण दिट्ठो जणओ, अलमेण्हि संकाएत्ति, ‘सेवेमि निव्विसंकं इण्हि जगयं तु किं वियप्पेणं ? । रंगमि णच्चियाए अलाहि अंगुट्ठिकरणेणं ||१||' भावेंतीए समादत्तं निव्विसंकं सयलजणमोहणं मोहणं, अच्चंतरइकिलंताणि उग्गएवि दिणयरे न बुज्झति, ततो पइणो बोहणत्थं पढिया भट्टिणीए मागहिया- 'अचिलुग्गयए य सूलिए चेइयथूभगते य वायसे । भित्तीगयए य आयवे, सहि ! सुहिए हु जणे न बुज्झई ||१|| ततो इमं निसामिऊण पढियं से धूयाए- 'तुममेव य अंब ! हे लवे, माहु विमाणय जक्खमागतं । जक्खाहडए हु तायए, अण्णं दाणि विभग्ग ताययं ॥ | १ || ' इमं सोऊण भणियं से जणणीए -नव मासा कुच्छि धारिया, पासवणे पुलिसे य मद्दिए । धूयाए मे गेहिए हडे, सलणे असलणए मे जायए ॥१॥ पच्छा गयसको धूयाए सह भोगं भुजिउं पयत्तो । एत्थ अण्णपि तिविक्कमहायं ते कहियं तं पुण मिच्छत्तदोसदारंभि कहियं चेव, एत्थुवणओ जहा तीए भट्टिणीए भट्टस्स य तिविक्कमस्स सरणमसरणं जायं एवमम्हाणंपि तुमं सरणं चिंतिओ जाव तुमं चिय मुससि' अतिवियड्डोऽसित्ति भणतेण मुट्ठो तसकायदारओऽविद्द, पुणेोऽवि वच्चतेण दिट्ठा अलंकारभूसिया संजती, तेण भणिया- कडगा य ते कुंडला य ते, अंजियक्खि ! तिलयए य ते कए । पवयणस्स उड्डाहकारिए, दुट्ठसेहि ! कत्तोऽसि आगया ? || १|| तओ तीए भणियं - 'राईसरसवमेत्ताणि, परछिद्दाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि || १||' तहा 'समणोऽसि संजओ असि, बंभयारि समलेट्ठकंचणो । वेहारुय वायओ य ते, जेज्जो ! किं ते पडिग्गहे ? || २ || एवं ताए उड्डाहिओ समाणो पुणोऽवि गच्छइ, नवरं पेच्छइ खंधावारमेंतं, तस्स कीर निवट्टमाणो दंडियस्सेव सवतो गतो, तेण हरिथखंधातो ओरुहित्ता वंदितो भणितो य-भयवं ! अहो मम परमं मंगलं णिमित्तं च, जं साधू मए अज्ज दिट्टो, भयवं ! साणुग्गहत्थं फासुयएसणिज्जं इमं मोयगादिसंबलं घेप्पर, सो णेच्छति, भायणे आभरणगाणि छूढाणि मा दीसिहित्ति, तेण दंडिएण बलामोडिए परिग्गहो गहितो जाव मोयगे छुह ताव पेच्छ आभरणयाणि, तेण सो खरंडिओ, ताहे विलक्खीहूयं तं दट्ठूण दावियं निययरूवं चेल्लयसुरेण, भणिओ य एसो - किमेयं तए समाढत्तं ?, न जुज्जइ खलु तुम्हाण सयलसुओयहिपारगयाणं एवं विबुहजणगरहणिज्जं इयरजणबहुमयं ववसिउति, सूरिणा भणियं किं करेमि ? न केणइ देवत्तं साहियं, तेण दूरं विप्पलद्धोऽम्हि मोहपिसाएणं, चेल्लयसुरेण भणियं-न संपयं बाहुल्लेण तियसावयारो, जओ भणियं- "संकंतदिव्वपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा ।
For Personal & Private Use Only
Jain Educaemational
वात्सल्ये वज्रस्वामी
॥६८॥
Chelibrary.org