________________
नवपद
अणहीणमणुयजम्मा (कज्जा)नरभवमसुहं न इंति सुरा॥१॥" ता न कायव्वो चित्तब्भमो, सव्वहा दढचित्तेण होयव्वं, अओ भण्णइ-जहा तेण चेल्लयसुरेण वृत्ति:मू.देव.
आयरिओ धम्मे थिरीकओ तहा कायव् । अवात्सल्यमपि वात्सल्याकरणस्वभावं, वात्सल्यं च वात्सल्यभावेन साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं, तत्र | वृ. यशो
वज्रस्वामी दृष्टान्त:, तक्तथा च मूलावश्यकविवरणे विस्तरेणोक्ता, अब तु स्थानाशून्यार्थं तद्गतमेव किञ्चिदुच्यते, जहा॥६९॥
तेण कालेणं तेण समएणं अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इब्भपुत्तो, सो य सडो पव्वइउकामो, तस्स य मायापियरो जत्थ २ तज्जोग्गं कन्नं वरेंति तत्थ २ सो विप्परिणई करेइ जहाऽहं पव्वइउकामोत्ति, इओ य-धणपालस्स दुहिया सुनंदा नाम, सा भणइ-ममं देह, ताहे सा तस्स दिना, तीसे य भाया अज्जसमिओ नाम पुव्वं पव्वइओ सीहगिरिसयासे, सा अन्नया आवनसत्ता संपन्ना, ताहे धणगिरी भणइ-एस ते गब्भो बिइज्जओ होही, अहं पव्वयामित्ति, तओ तीए अणुनाओ सीहगिरिसयासे गंतुं पव्वइओ, इमीएवि नवण्हं मासाणं साइरेगाणं दारओ जाओ, तत्थ य महिलाहिं आगयाहिं भण्णइ-जइ से पिया न पव्वइओ होतो तो लटुं होतं सो सण्णी जाणइ-जहा मम पिया पव्वइओ, तस्स एवं चिंतंतस्स जाईसरणं समुप्पण्णं, ताहे रत्तिं दिवा य रोवइ जेण निविज्जंती अंबा ममं मुयइ, तओ सुहं पव्वयामि, एवं च छम्मासा वोलीणा, अण्णाया आयरिया समोसढा, ताहे | अज्जसमिओ धणगिरी य आयरियं आपुच्छंति जहा जइ तब्भे संदिसह तो सन्नायगाणि पेच्छामोत्ति, एत्यंतरंमि सउणेण वाहितं, आयरिएहि भणियंमहालाभो तुम्हं, अज्ज जं सचित्तं अचित्तं वा लहेह तं सव्वं लएह, इच्छंति भणिऊण गया ते सन्नायिगेहं, उवसग्गिज्जिउमाढत्ता, एत्थंतरंमि अण्णमहिलाहिं भणिया सुनंदा-हला ! एयं दारगं एयाण समप्पेसु, तो कहिं नेहिति ?, पच्छा ताए भणिओ (ग्रन्थानम्-२०००) धणगिरीमए एवइयं कालं संगोविओ एत्ताहे तुमं संगोवाहि, पच्छा तेण भणिय-मा ते पच्छायावो भविस्सइ, ताहे सक्खि काउण गहिओ छम्मासिओ चोलपट्टएण पत्ताबंधिउं, न रोवइ, जाणइ सन्नी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिन्नो, हत्थे भूमि पत्ते भणति-अज्जो णज्जइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खह एयं, पवयणस्य आहारो भविस्सइ एस, तत्थ से वइरो चेव नामं कयं, ताहं संजतीण दिनो ताहि । | सेज्जायरकुले समप्पिओ, सेज्जायरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेति मंडेंति वा पीहगं वा देति ताहे तस्स पुब्बि, जाहे उच्चाराती आयरइस KB ताहे आगारं दंसेति कुवति वा, एवं संवड्डइ, फासुयपडोयारो तेसि इट्ठो, साहूवि बाहिं विहरंति, ताहे सा नंदा पमग्गिया, ताओ य निक्खेवगोत्ति न ॥६९॥
| देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जाओ, अन्नया साहू विहरंता आगया, तत्थ ववहारो राउले जाओ, सो भणति-मम एयाए।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org