SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ नवपद वृ. यशो ॥९ ॥ स्थितस्तत्र तद्गेह एव वत्सपालकवृत्त्या, चण्डालेनापि दर्शिता तदङ्गली श्रेष्ठिन:, निराकुलचित्तः संवृत्तः श्रेष्ठी, गतोऽन्यदा गोकुलं विकालवेलायामश्चादिचतुष्पदानवलोकयन् वत्सरूपैः सहागच्छन्तं ददर्श दामन्नकम्, अचिन्तयच्च-कथमेष दामनको दृश्यते ?, अनुकुलवचनैराभाषित: प्रत्यायितश्च यथा द्रम्मलोभेन तेनैतत्कृतं न मदीयं मनोऽपाशकर्मसु प्रवर्त्तते, तक्तथय नि:शङ्कं तदीयवृत्तान्तं, तत: कथितोऽनेन, चिन्तयामास श्रेष्ठी-गाढबद्धपक्षपातो विधिर्दामनके, कथमन्यथैवं मारितोऽपि जीवनीति, तक्ति सत्यमेव मुनिवचनं भविष्यति?, अथवा भवतु किञ्चित्, 'अनिर्वेदः श्रियो मूल'मिति जनवाद:, तदन्यमेव मारणोपायमधुना विरचयामीति विचिन्त्य लिखितो निजुपुत्रस्य सागरदत्तस्य नाम्ना लेखः, विभातप्रायागं रजन्यां लेखमर्पयित्वा प्रहितो दामनको राजगृहाभिमुखं, प्राप्तोऽसौ प्रहरद्वयसमये तदासनवयुद्यानं, मार्गश्रमखिन्नश्च गले लेखं बद्ध्वा तत्रैव बहलतरच्छायपादपस्याध: प्रसुप्तः, अत्रान्तरे भवितव्यतानियोगेन तस्यैव श्रेष्ठिनो दुहिता सखीजनसहिता तदैव क्रीडानिमित्तमुद्यानमागता, दृष्टः पादपतलप्रसुप्त: स्वर्ग इव सलेखो दामनक: प्रत्यभिज्ञातश्च, तथैवाजाग्रतो ग्रन्थिमुन्मोच्य शनैर्गृहीतो लेख: सागरदत्तनाम तबहिर्विलोक्य, अतिचपलतयोद्वेष्ट्य वाचितश्च, यावत्तत्र लिखितम् 'अधौतपादस्यास्य विषं दातव्य'मिति, ततोऽसौ तमेवानुकम्पापरेण चेतसा निर्निमेषया दृशा विलोकयितुमारब्धा, चिन्तितवती च-ननु किमनेन वराकेणातिदारुणं वैरकारणमनुष्ठितं | येन तातेन विषं दापितमस्य, एवं च तं पुन: पुनर्निर्वर्णयन्त्या तदीयाङ्गप्रत्यङ्गनिरीक्षणादुपजातगाढानुरागया समादाय नयनकज्जलं नखशुक्त्या विषा (A दातव्येति विधाय भूय: संवर्तितो लेखस्तथैव गले संबद्धश्च, क्षणमात्रं तत्र च क्रीडित्वा सा गता गृह, सोऽपि क्षणान्तरे प्रतिबुद्धः समुत्थाय ततो गत: सागरदत्तसमीपं, समर्पितो लेखः, पितुर्बहुमानेन तेनापि सप्रश्रयमादाय निवेशितः शिरसि, उन्मोच्य वाचितश्च, यावदधौतपादस्य विषा दातव्येति, विषेति | तस्या एव कन्याया नाम, ततोऽसाववधारितलेखाभिप्रायो 'गुर्वादिष्टं न विकल्पये दिति वचनार्थमनुस्मरन् गत उपाध्यायपार्श्व, पृष्टो विवाहलग्नशुद्धि, असावप्यचिरात्परिभाव्य अद्यैवार्द्धरात्रेऽनयोर्लग्नशुद्धिरन्यदा तु वर्षद्वयनेत्यवादीत्, ततः सागरदत्तोऽचिन्तयत्-इत: प्राप्तवरा विषा इतश्चातिनिकटमेतल्लग्नमन्यच्च । दूरे तक्तिमुचितमिदानीम् ?, अथवा यद्भवति तद् भवतु आराध्यते तावल्लग्नमिति विचिन्त्य गत: स्वगृहं, प्राप्तेऽर्द्धरात्रे लग्नवेलायां निवर्त्तितो र गन्धर्वीववाहः, प्रभाते च समुद्गते मयूखमालिनि समागतः श्रेष्ठी गोकुलतो यावत्पश्यति दामनकं नवीनानुपहनिर्मोकधवलदुकूलपरिधानम्, अभ्युस्थितोऽनेनाभिवन्दितश्च, पृष्टः श्रेष्ठिना तनूजस्तद्व्यतिकरः, कथितस्तेन स लेखादिवृत्तान्तः, ततश्चेतसा सखेदोऽप्यदर्शितमुखविकारः साधु पुत्र ! कृतमिति प्रतिपाद्य चित्रशालिकावर्तिीन पर्यबैकदेशे समुपविश्याचिन्तयत्-अहो ! विजयी कर्मव्यवहारः, प्राणिनां यस्मिन्ननुकूलेऽपाया अप्युपाया भवन्ति, विपदोऽपि सम्पद: संपद्यन्ते, तदिदं । ॥९ ॥ Jain Educatio Inabonal For Personal & Private Use Only www.dainedorary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy