________________
नवपदवृत्ति: मू. देव.
वृ. यशो
118011
तदीयमहेलाकलकलाकर्णनान्मत्स्यपाटकवर्ती लोकः समस्तोऽपि मिलितः, तेनोक्तं-भो भो अस्मदीयकुलोत्पन्नोऽप्यतीव दयालुर्वर्त्तसे ?, न खलु जीवरक्षयाऽस्माकं धात्रा निर्वाहश्चिन्तितः, तत्प्रवर्त्तस्व जालमादायास्माभिः सह स्वयं नदीतटाभिमुखं मत्स्यग्रहणाय अन्यथा गले गृहीत्वाऽपि त्वां नेष्यामः, ततस्तदीयकर्कशवचनताडितो गतो नदीतटं समर्पितं तैर्जालं, प्रक्षिप्त जलमध्ये, मत्स्यपरिपूर्णमालोक्य सशूकमनसा जातानुतापेन पुनर्मुक्तं, निःसृताः सर्वेऽपि ततो मत्स्याः, केवलमेकस्य पक्षो भग्नः, ततः पुनरपि तैर्बलाक्तारेण प्रेर्यमाणो द्वितीयवारां प्रक्षिप्तवान्, तथैव दृष्ट्वा पुनर्मुक्तर्वाश्च, एवं तृतीयवारामपि ततो निरपेक्षीभूय तेनोक्तं-भो ! भो ! स्वजनाः ! मयैतन्निर्घुणं कर्म प्राणात्ययेऽपि न कर्त्तव्यं, यक्तिमपि भवद्भ्यो रोचते तक्तुरुत, ततस्तेऽपितन्नर्बन्धमवबुध्य तूष्णीं स्थिताः, असावपि तां प्राणातिपातविरतिप्रतिज्ञां कियन्तर्भापि कालमनुपाल्यानुकम्पागुणेन निवर्त्तितमनुष्यायुष्को मृत्वा राजगृहे नगरे श्रेष्ठिपुत्रः संजातः, भवितव्यतानियोगेन च तक्तुलं मारिदोषणोच्छादितं, लोकेन च मारिसञ्चारभीतेन तद्गृहं सर्वतो वृत्या वेष्टितं, असौ च बालकः पूर्वजन्मपरिपालितजीवदयाव्रतानुभावान्न मृतः, तथा चोक्तम्- "रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ | १ || ” अन्यदा च गृहपरिसरे परिसरन् सारमेयच्छिद्रमवलोक्य निर्गतः, तस्मिन्नेव पत्तने गृहे २ भिक्षाटनं कुर्वाणो वृद्धिं गतः, हट्टैकदेशेषु च रात्रौ स्वापं विधत्ते, अन्यदा च समुद्रदत्तवणिजा स्वकायहट्टस्थितेन शीतकाले तथाविधप्रावरणविकलस्तेनैव पथा शीताभिभूतदेहो व्रजन् वीक्षितः, ततोनुकम्पापरीत चेतसा स्वगृहं नीतः, कर्मकरवृत्या धृतश्च, अपरेद्युः साधुसङ्घाटकस्तद्गृह मिक्षार्थमागतः, तत्रैकेन साधुना द्वितीयस्य कथितं यथाऽयं द्रमकोऽस्य गृहस्य स्वामी भविष्यति, तच्च वचः समुद्रदत्तश्रेष्ठिना कटकान्तरितेनाकर्णितं, चिन्तितं च कथं मम पुत्रादयो न स्वामिनो भविष्यन्ति ?, अयं मम गृहस्य नायको भविता ?, तद् यावदद्यापि मुनिवचनं नावितथं संपद्यते तावद्व्यापादयामि केनदुपायेनैनमिति विचिन्त्याकारितः पूर्वपरिचितश्चण्डाल एको, दानसन्मानादिनाऽऽगृह्यैवैनमाज्ञापितवांस्तद्व्यापादनं प्रति, अभ्युपगतमनेन, अन्यदा हट्टमार्गे मायया याचितो द्रम्मानसौ चण्डालः श्रेष्ठिना, तेनोक्तम् इदानीं मम पार्श्वे न सन्ति द्रम्मा, यदि कञ्चिन्मदीयस्थानं प्रेषयसि तदा प्रयच्छामि ततः श्रेष्ठिना दामन्त्रक एव पार्श्ववर्त्ती प्रहितः, गतस्तेन सहितः, अनेन चान्तावसायिना चण्डालपाटकाद्दूरतरं नीत्वा तत्पण्यानुभावसंजनितकरुणेन श्रेष्ठ्यादिष्टमार व्यतिकरं बोधयित्वा भणित:- यदि त्वमितो दूरमपक्रामसि तदा भवतोऽङ्गली छित्त्वा श्रेष्ठिनः साभिज्ञानदर्शनार्थं त्वां जीवन्तं मुञ्चामि अन्यथाऽवश्यं मारयामीत्युक्तो भीतभीतोऽसौ जजल्प-मुञ्च मां यदादिशसि तक्तरोमिँ, प्रतिपन्ने गृहीत्वाऽङ्गुलीं मुक्तोऽसौ गतो मरणभयभीतोऽज्ञातचर्यया तस्यैव श्रेष्ठिनो गोकुलं,
For Personal & Private Use Only
Jain Educaternational
दामनक दृष्टान्तः
॥९०॥
ahelibrary.org