SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नवपद K वृत्ति :मू.देव. वृ. यशो ॥८९॥ 88888888808080808 तेनोक्तं-देव ! जीववध: प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-कि परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकृटिभीषणं ललाटपट्टमाधायोक्ता: सन्निहितपुरुषा:- अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगज:, तेन भापयितुमारब्धः, ततोऽसौ वक्ति-वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-"एक्कस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताणं किं सासयं जीयं? ॥१॥" ततो राज्ञोक्तम्-भो भो ! सूपकार ! ममैवेष समर्प्यतां, ततस्तेन यदादिशति देव इत्युक्त्वा मुक्तो नृपसमीपेऽसौ, राज्ञापि-एवंविधाभिग्रहाग्रहवानेष योग्योऽङ्गरक्षाकर्मणीति विभाव्य लक्षपाकतैलेनाभ्यज्य स्नापयित्वा अग्रासने च भोजयित्वा शरीररक्षाकर्माण नियुक्तः, समृद्धदेशाधिपतिश्च विहितोऽसौ, प्रभूतकालं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभूय तथाविधाचार्यसमीपेऽन्यदा धर्ममाकर्ण्य प्रवजितः । प्राणिवधनिवृत्तावेवं गुणोऽस्य दर्शितः। दामनककथानकं च-कश्चिन्मत्स्यबन्धो जालेन मत्स्यानादाय तथाविधजलाशयान्माघमासविकालवेलायामुत्तीर्णो निकटवर्तिनं श्रमणकमेकमप्रावरणमातापनां कुर्वाणमवलोक्यानुकम्पापरीतान्त:करणो जालेनावेष्ट्य गत: स्वगृहं, रजन्यां च पलालसंस्तारकसंनिविष्टोऽन्तिकोपविष्टाभीष्टविशिष्टभाया परिष्वक्तो ज्वलज्ज्वालाजालजटिलज्वलने निकटवर्त्तिन्यपि तुहिनकरनिकरवाहिनि वहति गन्धवाहे गाढं शीतवेदनाव्यथ्यमानकाययाष्टः कथं तथाविधनिरावरणस्थानवर्त्तिना महानुभावेन तेन तपस्विनेयमतिदुःसहा शीतपीडा विषोढव्येति पुनः पुनश्चिन्तयामास, कथञ्चिच्च प्रभातप्रायायां रात्रौ । समुत्थाय गतः साधुसमीपं यावद् दृष्टस्तथैवोर्ध्वस्थानस्थो मुनिः, भक्तिभरनिर्भरमना: पतित: पादयोरुत्सारितं जालं, अत्रान्तरे विदधानः कमलवनविकाशमसमप्रभाषाग्भारेण प्रसृततिमिररिपुविनाशं चाहिमरश्मिरुदयगिरिशिखरमारुरोह, साधुरपि समुत्सारयामास कायोत्सर्ग, धर्मलाभयित्वा च प्रारब्धा तस्य धर्मदेशना, प्रतिबुद्धस्तथाविधक्षयोपशमवशेन, परिणता मनस्यङ्गाङ्गीभावेन जीवदया, प्रकाशितं धीवरेण धीवरत्वं, ग्रहीतुं प्रवृत्तः प्राणिवधनिवृत्ति, साधुंनोक्तो-यथा सौम्य ! सुपर्यालोचितं कृत्वा गृह्यतां, न खल्वेवमेव गृहीतोऽभिग्रह: पालयितुं शक्यते, तेनोक्तं-पर्यालोचितमेवैतत्, न खल्वत्र स्ववशीकृतचेतसां किञ्चिदुष्करमस्ति, ततस्तन्निर्बन्धं साधुनाऽवबुध्य दनो जीववधनिवृत्यभिग्रहः, छित्त्वा जालं गतः स्वगृहं, अवगतवृत्तान्ता च ततस्तदुपरि रटितुमारब्धा तत्पत्नी, पुन: २ प्रेर्यमाणश्चावोचत्-भद्रे ! किमित्येवं पुन: पुना रारटीषि ?, न मया जीवता मत्स्यग्रहणजीविका विधेया, यत उक्तम्-“गच्छद्भिरपि प्राणैर्बुद्धिमता तन्न युज्जते कर्तुम् । उभयत्र यद्विरुद्धं दीर्घ भवभ्रमणकृदपथ्यम् ॥१॥' अत्रान्तरे Jain Education international For Personas Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy