________________
नवपद
K वृत्ति :मू.देव. वृ. यशो ॥८९॥
88888888808080808
तेनोक्तं-देव ! जीववध: प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-कि परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकृटिभीषणं ललाटपट्टमाधायोक्ता: सन्निहितपुरुषा:- अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगज:, तेन भापयितुमारब्धः, ततोऽसौ वक्ति-वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-"एक्कस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताणं किं सासयं जीयं? ॥१॥" ततो राज्ञोक्तम्-भो भो ! सूपकार ! ममैवेष समर्प्यतां, ततस्तेन यदादिशति देव इत्युक्त्वा मुक्तो नृपसमीपेऽसौ, राज्ञापि-एवंविधाभिग्रहाग्रहवानेष योग्योऽङ्गरक्षाकर्मणीति विभाव्य लक्षपाकतैलेनाभ्यज्य स्नापयित्वा अग्रासने च भोजयित्वा शरीररक्षाकर्माण नियुक्तः, समृद्धदेशाधिपतिश्च विहितोऽसौ, प्रभूतकालं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभूय तथाविधाचार्यसमीपेऽन्यदा धर्ममाकर्ण्य प्रवजितः । प्राणिवधनिवृत्तावेवं गुणोऽस्य दर्शितः।
दामनककथानकं च-कश्चिन्मत्स्यबन्धो जालेन मत्स्यानादाय तथाविधजलाशयान्माघमासविकालवेलायामुत्तीर्णो निकटवर्तिनं श्रमणकमेकमप्रावरणमातापनां कुर्वाणमवलोक्यानुकम्पापरीतान्त:करणो जालेनावेष्ट्य गत: स्वगृहं, रजन्यां च पलालसंस्तारकसंनिविष्टोऽन्तिकोपविष्टाभीष्टविशिष्टभाया परिष्वक्तो ज्वलज्ज्वालाजालजटिलज्वलने निकटवर्त्तिन्यपि तुहिनकरनिकरवाहिनि वहति गन्धवाहे गाढं शीतवेदनाव्यथ्यमानकाययाष्टः कथं तथाविधनिरावरणस्थानवर्त्तिना महानुभावेन तेन तपस्विनेयमतिदुःसहा शीतपीडा विषोढव्येति पुनः पुनश्चिन्तयामास, कथञ्चिच्च प्रभातप्रायायां रात्रौ । समुत्थाय गतः साधुसमीपं यावद् दृष्टस्तथैवोर्ध्वस्थानस्थो मुनिः, भक्तिभरनिर्भरमना: पतित: पादयोरुत्सारितं जालं, अत्रान्तरे विदधानः कमलवनविकाशमसमप्रभाषाग्भारेण प्रसृततिमिररिपुविनाशं चाहिमरश्मिरुदयगिरिशिखरमारुरोह, साधुरपि समुत्सारयामास कायोत्सर्ग, धर्मलाभयित्वा च प्रारब्धा तस्य धर्मदेशना, प्रतिबुद्धस्तथाविधक्षयोपशमवशेन, परिणता मनस्यङ्गाङ्गीभावेन जीवदया, प्रकाशितं धीवरेण धीवरत्वं, ग्रहीतुं प्रवृत्तः प्राणिवधनिवृत्ति, साधुंनोक्तो-यथा सौम्य ! सुपर्यालोचितं कृत्वा गृह्यतां, न खल्वेवमेव गृहीतोऽभिग्रह: पालयितुं शक्यते, तेनोक्तं-पर्यालोचितमेवैतत्, न खल्वत्र स्ववशीकृतचेतसां किञ्चिदुष्करमस्ति, ततस्तन्निर्बन्धं साधुनाऽवबुध्य दनो जीववधनिवृत्यभिग्रहः, छित्त्वा जालं गतः स्वगृहं, अवगतवृत्तान्ता च ततस्तदुपरि रटितुमारब्धा तत्पत्नी, पुन: २ प्रेर्यमाणश्चावोचत्-भद्रे ! किमित्येवं पुन: पुना रारटीषि ?, न मया जीवता मत्स्यग्रहणजीविका विधेया, यत उक्तम्-“गच्छद्भिरपि प्राणैर्बुद्धिमता तन्न युज्जते कर्तुम् । उभयत्र यद्विरुद्धं दीर्घ भवभ्रमणकृदपथ्यम् ॥१॥' अत्रान्तरे
Jain Education international
For Personas Private Use Only
www.jainelibrary.org