SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विविधवनखण्डमण्डिते सर्वर्तुकोद्याने क्रीडानिमित्तमुद्यानिकायां निर्गत:, स च द्रमक: प्रहरद्वयप्रमाणे दिवसे भिक्षार्थ नगरमेव प्रविष्टः, उद्यानिकागमनव्यतिकरं नवपद हिंसाविरवृत्ति:मू.देव. लोकस्याजानानः प्रतिगृहं पर्यटितुमारेभे, न कश्चिदिक्षां प्रयच्छति, वक्ति च गृहरक्षपालादि:-यथोद्यानं गत: सर्वोऽपि लोक: खाद्यपेयचूष्यलेह्यादितिगुणा व. यशो गृहीत्वा अद्य, ततस्तत्रैव गत्वा याचस्वेत्युक्तं ...गत उद्यानं यावत्तावत्तत्र सकलोऽपि लोको भुक्त्वा प्रेक्षणकादिव्यग्रस्तिष्ठति स्म, न तस्य IICCHI कश्चिदुत्तरमपि ददाति, ततोऽसौ बुभुक्षितत्वादतिक्रुद्धः पर्वतस्योत्तुङ्गशृङ्गमारुह्य लोकस्य हननार्थमेकस्या: शिलाया अध: खनित्वा कोपाद्विस्मृतात्मा। तदध:स्थित एव तां पातायितुमारब्धः, तया च पतन्त्या स एव चूर्णित:, लोकश्च प्रलयकालघटितघटनावनघण्टाघोरघोषानुकारितदीयखटखटारवत्रासित इतस्ततो नष्टः, स च रौद्रध्यानो मृत्वा नरके दुःखभाजनं संवृत्तः ।। एवं च यथाऽसौ पतिमारिका द्रमकश्चप्राणातिपातस्यानिवृत्तौ दुःखभाजनतां गतौ KM इहपरलोकयोः एवमन्येऽपीति ।। अधुना पञ्चमं गुणद्वारमुच्यते जे पुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारग दामनगमाइयाणं च ॥२५।। ये पुन: प्राणिनो 'वधविरतियुताः' प्राणातिपातनिवृत्तिसमन्विताः, उभयोरपि लोकयोस्तेषां कल्याणमिति सम्बन्धः 'लोगेऽवीति' अपिशब्दस्य भिन्नक्रमत्वात् प्राकृतत्वेन वचनव्यत्ययाच्च, यथाशब्द उपप्रदर्शने, 'सूव'त्ति पदावयवेन पदसमुदायापेक्षणात्सूपकारगृहीतदारकस्य, सूत्रत्वाल्लुप्तषष्ठीकं पदं, न केवलमस्य दामनकादीनां च, मकारोऽलाक्षणिकश्चकार: समुच्चये, आदिशब्दारक्षेमादीनां चेति गाथासक्षेपार्थः। विस्तरार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि क्रमेणोच्यन्ते पुरा धान्यपुरग्रामे महासमृद्धिमतो माणिभद्रश्रावकस्य प्रशमादिगुणगणालङ्कृतो निष्कलङ्कसम्यक्त्वो गृहीताणुव्रतः स्वभ्यस्तसमयो यथार्थाभिधानो 18 धर्मरुचिस्तनयः, असौ कदाचिनिजवयस्यपरिवृतो ग्रामाद्वहिर्निर्गतः, स च कुतोऽपि समागतैश्चौरैपहृत्योज्जयनी नीतः, विक्रीतो राजसूपकारपाचे, नीत: स्वशाालां, भणितश्च-लावकादीनुच्छासय, तेनापि ते मुक्ताः, ततोऽसौ सूपकारेण बहु विरूपं भणित: पुनद्तक्तरणीयमित्युक्त्वा धृतश्च, याव द्वितीयदिने । तित्तिरादीन् मारयेत्युक्तो बभाण-नाहं मारयिष्यामि, ततो दुर्वचनैरपि भणितो यावन्नेच्छति मारयितुं तावक्तोपावेशविवशेन सूपकारेण ताडितो गाढं, ताड्यमानश्चा रटितुमारेभे, निकटगवाक्षवर्त्तिना च राज्ञा तमारटन्तमाकर्ण्य पृष्टं-किमेष रारटीति ?, तत एकेन पुरुषेण कथितं-यथाऽसौ सूपकारेण क्रयक्रितोऽपि तित्तिरादीन् ॥८॥ KM हन्तुमाज्ञापितोऽपि न हन्तुमिच्छति, राज्ञोक्तं पश्याम्येनमानयत, आनीतश्च राजसमीपं, पतितः पादयोः, भणितो राज्ञा-किमिति भो ! लावकादीन्न मारयसि ?, Jain Educho ternational For Personal & Private Use Only Gohelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy