________________
नवपद- वृत्तिःमू.देव. वृ. यशो ॥९२॥
RRRRRRRORS
सत्यमेव संजातं यदुक्तं केनचित्-“अन्यथैव विधीयन्ते, पुरुषेण मनोरथाः । दैवेन प्राप्तिसद्भावात्, कार्याणां गतिरन्यथा ॥१॥" तदिदानी र दामनक समय नान्यथा मुनिभाषितमिति संभाव्यते, भवतु, तथाऽपि प्रारब्धाभिलषितार्थविषये पुरुषेण तदसिद्धावपि न विषादवता भाव्यं, प्रत्युत प्रयत्न: करणीयः, दृष्टान्तः यदुक्तम्-"प्रारभ्यते न खलु विघ्रभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्या: । विजैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥१॥” इत्यालोच्य समाहूता पत्नी, कथितं तदग्रे-यथा मया कुलदेवताया उपयाचितमेवं प्रतिपन्नमास्ते, यथा-यो मदीयां दुहितरं परिणेष्यति स एकाकी समागत्य गृहीतबलिपुष्पपटलकस्त्वां पूजयिष्यति, तदद्यापि कालवेलायां भगवत्याः पूजानिमित्तं जामाता यास्यति, ततो भवत्या सकलं तद्योग्यबलिपुष्पादिकं प्रगुणीकृत्य धरणीमित्यांमधाय स्वयं गतः श्रेष्ठी पूर्वपरिचितस्यान्यस्य चण्डालस्य पार्श्व, विधाय महान्तमुपचारं कारितस्तद्वधाभ्युपगम, समागतो गृह, अस्तगिरिशिखराभिमुखं प्रस्थिते च चक्रवाकबन्धौ दिनकरे बलिपटलकहस्त: प्रेषितो देवतार्चनव्याजेन नगरदूरवर्ति चण्डिकायतनं, गच्छंश्च हट्टपथेन दृष्ट: सागरदनेन हट्टव्यस्थितेन, आभाषितश्च-क्वोच्चालत एकक एव अस्यामवेलायां ?, तेनोक्वं-चण्डिकापूजनार्थ श्वशुरेण प्रहितः, ततः किञ्चित्तोपमादयक्तिम्-अहो ! शोभना वेला देवतार्चनस्य, अहो तातस्य बुद्धिकौशलमित्यभिधाय तमेव विपणावुपवेश्य स्वयं गृहीतबलिपटलको यावद्देवतार्चनं विधाय गच्छामि तावत्क्षणमात्रमत्रैव प्रतीक्षणीयमित्यभिधाय जगाम यममुखमिव चण्डिकायतनाभिमुखं, ततस्तत्प्रदेशवर्तिना सव्यवधानदेशानुपलक्ष्यमाणेन लक्ष्यवेधिना चण्डालेनाऽऽकर्णाकृष्टधनुषा शरेण विद्धः, आः ! केन पापेनाकारणवैरिणेदमनुष्ठितमिति ब्रुवाण: पतितो भूमौ, मिलितस्तदासन्नवर्ती लोकः, पारम्पर्येण समाकर्णितं समुद्रदत्तवणिजा तदीयं मरणं, अकरुणहदयस्तुष्टश्चित्तेन, तथाऽपि लोकापवादभयात् हा ! किमेतज्जातमिति ब्रुवाणो निर्गतो गेहात्, गच्छता च दृष्टो हट्टोपविष्टो दामनकः, पृष्टश्च-क्व गतः सागरदत्त:?, कथं च त्वमत्र स्थितः?, तेनोदितं-मम (स,बलाक्तारण गतश्चण्डिकापूजनार्थमहं । चात्रैव धृतः, ततस्तद्वचः श्रवणविदारणमाकर्ण्य हा हतो मन्दभाग्यो यन्निमित्तो मयैष दामनकवश्चिन्तितः स एव मम पुत्रो विधात्रा प्रतिकूलकारिणा हतः, अहो ! तदेतदाख्यानकं जातं- "यञ्चिन्त्यते परस्य तदुपैति स्वस्ये'' त्येवं चिन्ताकुलो झगिति समागतहृदयसंघट्टः पतितो भूमौ, पापकर्मा खल्वेषोऽपापे पापं चिन्तयतीत्येवं संजातरोषैः परित्यक्तः प्राणैः, सपुत्रः श्रेष्ठी मृतो, न च तदन्वयेऽन्योऽस्तीति श्रुतं राज्ञा, ततो जामाता दामनक एव भवत्वस्य गृहसारस्य स्वामीति परिभाव्य स्थापितः स एव श्रेष्ठिपदे, गच्छत्सु दिवसेषु कियत्स्वपि स्वभावानुरक्तया पत्न्या कस्मिंश्चिदवसरे कथितो ॥१२॥ लेखादिव्यतिकरः, ततः शेष स्वमत्यैव वितर्कितं यथा सर्वमेतन्मधावबद्धद्धिना श्रेष्ठिना कृतमिति । अन्यदा तु समुद्रटनर्वाणजा यानि पूर्व पारेसमुद्र
तीक्षणीमित्यभि अहो तातस्य बुद्धिाल्यामवलायां ?, तनाव्याजन नगरदूरवति चीन
Jain Educ
a
tional
For Personal Private Use Only
NHMbrary.org