________________
वृ. यशो
नवपद
प्रेषितान्यभूवन् प्रवहणानि तानि तदीयपुण्योदयाकृष्टानि विशिष्टभाण्डपरिपूर्णानि समागतानि, वर्धापित: समागत्यैकपुरुषेण, दत्तं पारितोषिकं, चलितस्तदर्शननिमित्तं, वृत्तिः मू.देव.
अर्द्धपथे नटप्रेक्षणकमद्राक्षीत् तत्र च प्रस्तावे गीता नवगीतगीतिका, यथा-"अणुपुंखमावहतावि अणस्था तस्स बहुगुणा हुंति । सुहदुक्खकच्छपुडओ,
जस्स कयंतो वहइ पक्खं ॥१॥' तत् श्रुत्वा तेन सुवर्णलक्षण प्रसादं भाणयित्वा भणितो नट:-पुन: पठ, पाठावसाने द्वितीयलक्षं प्रसादीकृतं, एवं यावत् ।।९३॥
तृतीयमपि, अत्रान्तरे वणिग्जनासंभाव्यमानमहादानप्रवृत्तिं जनपरम्परया विज्ञाय राज्ञा द्वितीयदिवसे समाहूय पृष्टो दामन्नक:- किमर्थ लक्षत्रयदानं ?, किं परोपार्जितं वित्तं सुदेयं भवतीति हेतो: ?, किं वा प्रेक्षापूर्वकारितयेति, तेनोक्तं-देव ! विज्ञापयामि, प्रेक्षापूर्वकारितयंति मम मतिः, यते यथा कथञ्चिदपि & निजप्रस्तावा गतां पठता गाथां नटेन स्मृतिपथमानीतो मे स्वयमनुभूतो व्यतिकर इत्यभिधाय सविस्तरं चण्डालघातप्रभृतिवृत्तान्तवर्णनं गाथाश्रवणावसानं कृतं नरपतेः पुरतः, तत: सन्मानितो राज्ञा विसर्जितश्च गत: स्वगृहं विशिष्ट भोगभागी संवृत्त इति, एवं च प्राणातिपातविरतानामिह परत्र च दृष्टान्तद्वयानुसारेण गुणगणं परिभाव्यं तन्निवृत्तौ भव्यजनैर्यत्न आस्थेय इति गाथागर्भार्थः ।। २।। आदिशब्दोपात्तं तु क्षेमकथानकं कथ्यते
पाटलिपुत्रे नगरे जितशत्रू राजा, तस्य क्षेमो नामामात्यः प्रधानश्रावकः, स च राज्ञोऽतिप्रिय इति कृत्वाऽन्येषां सामन्तादीनामप्रियः, ते च तस्य विनाशमिच्छन्तोऽन्यदा क्षेमपुरुषान् दानसन्मानादिभिर्वशीकृत्य राज्ञोऽभिमतत्वेन व्यापारितवन्तो, राजपुरुषैश्च प्राप्ता वयं क्षेमामात्यप्रयुक्ता इति ते भणितवन्तः, तत: समानायितः क्षेमो राज्ञा, भणितश्च-यथा त्वमप्येवमक्षेमंकर: ?, तेनोदितं-देव ! कीटिकाया अप्यहं नाक्षेमावहः, किं पुनर्भवत:?, R तथाऽपि राज्ञा वध्य आज्ञापितो, यश्च तत्रान्योऽपि वध्य आज्ञाप्यते स तस्यैव राज्ञोऽशोकवनिकायामनेकपद्मिनीपत्रसंछन्ना विचित्रकमलकुवलयकुमुदकलारोपशोभिता मकरादिरौद्रजलचरटुरवगाहा वापी समस्ति ततः पद्यान्यानाय्यते, तत्र प्रविष्टश्च मकरग्रहादिभिर्मस्यते इति क्षेमोऽपि तदेवादिष्टः, ततो गतोऽसावनेक-कौतुकार्थिजनपरिवृतस्तत्र, पठित्वा पञ्चपरमेष्ठिनमस्कारं भावसारमवदत् सकलजनप्रत्यक्ष-यथा यद्यहं राज्ञो द्रोहकारी घातकान् व्यापारयामास तदा मामेते मकरादयो भक्षयन्तु, नो चेद्देवता मे सान्निध्यं विधायैतेभ्यो रक्षतु, तत: साकारमनशनं गृहीत्वा प्रविष्टोऽगाधजलमध्यं, देवतासान्निध्येन च महन्तं मकरमेकमादाय तत्पृष्ठमारूढो बहूनि फलानि गृहीत्वोत्तीर्णः, समर्पितवांश्च राज्ञः, तुष्टेन चानुतापवता तेन क्षमित आलिङ्गितश्च, प्रतिपक्षनिग्रहपुरस्सरं |
प्रवेशितश्च महाविभृत्या नगरं, णितश्च-कं ते वरं ददामि ?, क्षेमेणापि संवेगाद्यागनमानसेन निवार्यमाणेनापि वृता प्रवज्या, देवपूजादिपूर्वकं तथाविधाचार्यसमीपे से 80 प्रजितश्चेति प्रथमव्रतपालने गुण: ।। उक्तं गुणद्वारमधुना यतनोच्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org