SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ नवपद त्वत्सङ्गमाभिलाषेण, सार्थवाहोऽचलाभिधः ।।२३।। तयोदितं समायातु, तूर्णं स्वागतभाजनम् । धनदं स्वयमायान्तं, गृही को न समीहते ? ॥२४॥ पति-मदेव. इत्युक्त्वा सा गता गेहं, सोऽपि सार्थपतेः पुरः । सप्रहर्ष समागत्य, तद्वृत्तान्तं न्यवेदयत् ।।२५।। तत: प्रदोषकालेऽसौ, कृत्वा स्नानविलेपने । वृ. यशो गृहीतालङ्कृतिमित्रः, समेतस्तद्गृहं गतः ।।२६।। यच्च-रत्नदीपकृतोद्योतं, चित्रकर्मोपशोभितम् । लक्ष्मीकुलगृहं लोकलोचनानन्ददायकम् ।।२७|| ॥११॥ Kउपविष्टश्च तत्रासौ, स्वयं दत्तासनस्तया । कृताम्रिक्षालनो वासशय्यायां विनिवेशितः ॥२८॥ उचितप्रतिपत्त्या च, तदीया मित्रमण्डली । प्रस्तुतैर्विदग्धालापैरनुरागविवर्द्धनैः ।।२९।। स्थित्वा क्षणं गता यावत्स्वस्थानान्यचलस्तत: । सद्भावसारमारेभे, रन्तुमेष तया समम् ॥३०॥ साऽपि नानाविधैर्बन्धप्रयोगकरणैस्तथा । तं ररञ्ज यथाऽन्यासां स्त्रीणां नामापि नेच्छति ॥३१।। तत्प्रभृत्येव तुष्टोऽसौ, वस्त्रालङ्कारभोजनैः । नानाविधोपचारैश्च, KA सेवते तामहर्निशम् ।।३२।। केवलं कुट्टिनीभीता, तमेषा बहु मन्यते । ज्वलदङ्गारकल्पं तु, चेतसा कल्पयत्यलम् ।।३३।। मूलदेवो यतस्तस्याश्चित्ताभीष्टोऽचल: पुनः । कुट्टिन्या अर्थलोभिन्या, उपरोधात्प्रवेशितः ॥३४॥ परं-कृत्रिमेणापि रागेण, तया सोऽप्यनुवर्तितः । तथा यथा दिवा रात्रौ, पुष्ठं नैव स मुञ्चति | ॥३५।। अत एवोक्तम्-“कारिमकयाणुरागाण वित्तमटुं परत्तमाणीणं । वेसाण कवड्डीणं वसं गओ को जए चुक्को? ॥३६॥" इतश्च-अचलो यत्प्रभृत्यस्य, विवेश भवनं धनी । तत्प्रभृत्येव नायाति, मूलदेवस्तदालयम् ॥३७॥ ततोऽसौ तद्वियोगाग्नितीव्रसन्तापतापिता । कुट्टनीमन्यदोवाच, मूलदेवं प्रवेशय ॥३८।। प्रसर्पदेषकन्दर्पविषवेगविधूर्णितम् । तं विना मां यतो मात: ! कोऽन्यः सुखयितुं क्षम: ? ॥३९।। तयोदितं यथा वत्से !, सत्यमेव त्वया कृतम् । यदेतन्नीतिशास्त्रेषु, पण्डितैरनुघुष्यते ॥४०॥ अपात्रे रमते नारी, गिरौ वर्षति माधव: । नीचमाश्रयते लक्ष्मीः, प्राज्ञ: प्रायेण निर्द्धनः ।।४।। मुक्त्वाऽचलं यतो मूर्खे !, समस्तगुणसागरम् । नि:स्वं द्यूतरतं धूर्त, मूलदेवं त्वमिच्छसि ।।४२।। देवदत्तया भणितम्-मातर्न रूपतारुण्यधनाढ्यत्वादिसद्गुणे। लुब्धाऽहं किन्तु विज्ञानकौशले तत्तु यादृशम् ।।४३।। मूलदेवः समस्तीह, तादृशं न सुरेष्वपि । जनन्योक्तं-विज्ञानेनापि नो हीनोऽचलोऽयं मूलदेवतः ।।४४।। (युग्मम्) तयोदितं यथा मातमॆवं वोचोऽसमञ्जसम् । अनयोरन्तरं यस्माद्भानुखद्योतयोरिव ॥४५॥ जनन्योक्तं यथा वत्से !, यद्येवं तत्परीक्ष्यताम् । अनयो: को गुण: कस्य ?, तयोक्तं साधु साध्विदम् ॥४६।। गच्छ त्वमम्ब ! तत्पार्थ, मद्वचनात्तं न्यवेदय । यथाऽद्य देवदत्तायाः, इक्षुवाञ्छोदयो हि भोः ! ॥४७।। ततस्तदन्तिकं गत्वा, तदुक्तं सा न्यवेदयत् । सोऽपीक्षुसंभृतां गन्त्री, ॥१११॥ प्रेषयामास तद्गृहम् ।।४८।। ततोऽसौ प्राह तां वत्से !, श्रेष्ठिन: सर्वमद्भुतम् । विभवो दानशक्तिश्च, महत्त्वं प्रियभाषिता ।।४९।। मुहूर्त्तमिव मौनेन, KA Jain Education national For Personal & Private Use Only wwwIRarary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy