SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१९॥ मातुश्चाणक्येन यद् अत्यन्तनिणं कर्मानुष्ठितं तत्कथयितुमपि न शक्यते, राज्ञाऽभाणि-किं तत् ?, सुबन्धुरभिदधौ-उदरविदारणं ततस्तद्वचनमतिकर्कशमश्रद्दधानेन । राज्ञा पृष्टा स्वधात्री, तया चाज्ञातभावार्थया पौर्वापर्यमविचार्य एवमेतदिति समर्थितं सुबन्धुवचनं, ततो रुष्टो राजा चाणक्यस्यावसरसमयसमेतस्य न | निरीक्षितं संमुखम्, अपमानेन विज्ञातनृपतिभावो गत्वा गृहं चाणिक्य: परिभावितवांश्चेतसि-नूनं सुबन्धुविलसितमिदं, तदिदानीमपि तथा करोमि यथाऽनुभवति स्वदौर्जन्यफलमसाविति विभाव्य विरचय्य मध्येऽपवरकं मञ्जूषां व्यवस्थाप्य तदन्त: समुद्गकं आपूर्व सांयोगिकवासै: तन्मध्ये च प्रक्षिप्य लिखितं | भूर्यखण्डं धर्मस्थानेषु च विनियोज्य स्वधनमात्मना गोकरीषमध्ये प्रतिपद्यानशनमिङ्गिनीमरणेन तस्थौ, द्वितीयदिने चोपलब्धतदीयानशनकरणादिवृत्तान्तया X | समागत्य धात्र्योपालब्धो राजा, यथा किमिदमाचेष्टितं पितामहतुल्ये महामन्त्रिणि चाणक्ये भवता?, नृपेण प्रत्यपादि-मदीयमातुरुदरविदारकस्य मात: ! मा ग्रही मापि तस्य, तयोचे-मैवं वोच:, त्वद्रक्षार्थमेवार्यशैतदाचेष्टितं, यतस्तव पिता चन्द्रगुप्तो बहुशत्रुः मा विषादिभिर्विनाशं प्रापदितिबुद्ध्याऽऽर्यचाणक्येन & तदैव विषमिश्रभोजनेन धृतो, भवति च गर्भगते त्वन्मातुः कदाचित्त्वत्पित्रैव सह भोक्तुमुपविष्टाया: स्वभोजनमध्याच्चाणक्यमनापृच्छयैव त्वत्पित्रा कवलो | दत्तः, तन्माहात्म्याच्च भुञ्जानैव विषवेगपूर्णिता दृष्ट्वा चाणक्येन, भणितं च-आ ! वृषल किमिदमनुष्ठितं ?, न केवलमियं व्यापादिता, गर्भोऽपि विनाशितोऽस्याः, तदिदानीमेवं कालोचितं यदस्या विनाशेनापि गर्भरक्षणमित्युक्त्वा क्षुरिकया विपाद्य तदुदरमाचकर्ष भवन्तं, तवापि च तालुदेशे | मक्षिकापदमात्रेण विषरसेन विश्रान्तेन शीर्षे बिंदुर्जनितः, अत एव बिन्दुसार इति नाम जातं, ततोऽसौ तद्वचनोपजातपश्चात्तापो हा ! न सुन्दरमाचरितं । | परमोपकारिणि मयाऽऽर्यचाणक्ये, तदिदानीमपि सन्मान्य समानयाम्येनमित्यभिदधदेव गतश्चाणक्यसमीपं राजा बभाषे च सस्नेह, न च प्रत्युत्तरमदाच्चाणक्य:, | ततोऽत्रान्तरे विदितधात्रीवृत्तान्तेन मायाप्रधानेन सुबन्धुनाऽवाचि-देव ! महात्मैष आर्यचाणक्यः प्रतिपनानशन इङ्गिनीमरणमङ्गीकृत्य स्थित आस्ते, नेदानी र प्रत्युत्तरं गृहगमनं वा करिष्यति, वयमेवात्र धिक्कारहता ये एवंविधमहापुरुषाणां पौर्वापर्यमपर्यालोच्यैव श्रुतमात्रग्राहितया कलङ्कितामारोपयाम:, सर्वथा । सर्वावस्थासु पूज्या एव महात्मान इति कालोचितसपर्यया पर्युपास्महे, किमनेन महाराज ! महेलाजनोचितेन परिदेवनेनास्माकमित्यभिधाय पुष्पधूपादिव्यग्रहस्त: पूजां कर्तुमारेभे, नरेन्द्रश्च स्थित्वा कियतीमपि वेलां प्रस्थितः स्वस्थानं, सुबन्धुश्च क्षणमात्रेण विजनमाकलय्य करिपोपरि प्रक्षिप्य धूपाङ्गारं गतः स्वगृहं, | क्रमप्रवर्द्धमानेन च कारीषवह्निनाऽऽश्लिष्टदेहश्चाणक्यो मृत्वोत्पेदे देवत्वेन, गतेषु केषुनिद्दिनेषु विज्ञप्य राजानं सुबन्धुः प्रविवेश चाणिक्यगृहं दृष्टवांश्च तत्र तालितमपवरकं, नूनमेष साररिक्थस्थानमिति विचिन्तयन् यावत् तमुद्घाटयामास तावद्ददर्श तदन्तमञ्जूषां, हृष्टचित्तेनोद्घाटिता सा, दृष्टस्तन्मध्ये KOMrational For Persona 5 Private Lise Only
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy