SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. पशो ॥४७॥ नयरंमि खिइपट्टे जियसत्तु नाम आसि नरनाहो । सयलतेउरसारा धारणिनामा य से देवी || १|| सो मतिखित्तभारो ती समं विसयोवखदुल्ललिओ । दोगुदगुब्व देवो गयंपि कालं न याणेइ || २ || तइया य तंमि नयरे निवसइ पुत्तो दियस्स एक्कस्स । चोहसविज्जाठाणाण पारगो जम्नदेवो नि || ३ || पंडियमाणी थद्धो सुइवाई जाइगव्विओ सो य दगुण नयरमज्झे, साहूजर्ण खिसई बहूहा || ४ || जिणसाराणस्स गिण्es अवण्णवायं च विविहिभंगीहिं । भइ य जणस्स पुरओ, सुइभावविवज्जिया एए ॥५॥ अह अन्नया कयाई समोसढो तत्थ बाहिरुज्जाणे । सुयिनामो सूरी, तस्सीसो सुव्वओ नामो || ६ || गोयरचरियपविडो सुणिउं धिज्जाइयस्स तं वत्तं । आगंतु गुरुपासे आलोएवं इमं भणइ ||७|| जइ तुब्भे अणुजाणह तोऽहं सक्खं समग्गलोयस्स । गंतु रायसहाएऽवणेमि पंडिच्चगव्वं से ||८|| तो भगइ गुरू अम्हं न जुत्तमेयं जओ इहम्हाणं । धम्मो खमापहाणो विरुज्झई सो विवाएणं || ९ || न य परिभवोऽवि एसो अवकोसपरीसहस्स सहणाओ । न य अतिथ तत्व सिद्धी, वायाओ जेण भणियं च ॥ १० ॥ "वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गती ||११|| एवं गुरुणा भणिए, सीसोऽपडिभणइ सुव्वइ सुयंमि । सइ सामत्थे तित्थष्पभावणाऽवस्स कायव्या ॥ १२ ॥ भणियं च 'पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कई अड्डेव य पभावगा भणिया ||१३||" एवं भणिऊण तओ नीहारिओ बंदिऊण गुरुचलणे । गुरुणाऽवि गुणं पिच्छंतएण न निवारिओ पच्छा ||१४|| भणिओ य तेण गंतॄण जण्णदेवा जहा तुम भद्द ! जिणसासणस्स निंद में विरयसि मूढजणपुरओ || १५|| तं किं अन्नाणाओं किं वा नाणेण गव्विओ संतो ? । जइ तावऽण्णाणाओ तो विरमसु भद्द ! एयाओ ||१६|| जओ- "जिणसासणस्स निंद कुणति अन्नाणओऽवि जे जीवा । ते हुति दुक्खभागी भवे २ नाणगुणहीणा ||१७||" उक्तञ्च "ज्ञानस्य ज्ञानिनां चैव निन्दाप्रद्वेषमत्सरैः । उपघातैश्व विघ्नैश्व, ज्ञानघ्नं कर्म बध्यते ||१८|| " अह जाणतो तो निवसभाएँ बहुसम्भलोयपच्चक्ख ? । कुणसु मए सह वार्य किं मूढजणं पयारेसि ? ||१९|| जो तुम्हें अम्हं वा हारिस्सइ तेण तस्स सीसेणं होयव्यन्ति पइण्णा इय भणिए तस्स सो कुविओ ॥ २० ॥ भणइ य-भो भो समणाहम ! गव्वभरिय जइ वहसि बायकंड्यं । तो एज्ज पहाए निवसहाए अवणेमि जेण तयं ॥ २१ ॥ एवंति मन्त्रिऊणं साहूवि समागओ निययवसहिं । उइयंसि दिवसनाहे उवडिओ नरवइसहाए ||२२|| पत्तो य जन्नदेवो, भणिओ समणेण भद्द ! एस अहं तुह हिज्जोवयणेणं समागओ नरवइसगासं ॥ २३॥ इण्हि च-राया सहाऍ सामी सब्भा एए विसिद्धलोया य। ता इह पमाणभूमी पभणसु जं किंपि भणिज्वं ||२४|| एत्यंतरंमि भणियं जन्नदेवेण भो ! भो ! अहमा तुम्भे, वेयाणुड्डाणविरहियत्ताओ मायंग व्व असिद्धो, For Personal & Private Use Only Jain Educationational |||४७ ।। www.o Brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy