________________
चालणिव्व कओ। सो तहवि खज्जमाणो पडिवन्नो उत्तमं अत्थं ॥९७॥ अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं । नवपदवृत्तिःम देव. अच्छरगुणसंकुलं रम्मं ॥९८॥" एवं संखेवेणं चरियं कहियं चिलाइपुतस्स । वित्थरओ विवरणाओ नेयं उवएसमालाए ॥९९।। श्रुतदेव्या: वशीप्रसादेन, सम्यकत्वं जायते यथा । इत्येतक्तथितं तस्य, दोषद्वारमथोच्यते ॥१००।॥५ ॥
सम्मत्तपरिभट्ठो जीवो दुक्खाण भायणं होइ । नंदमणियारसेट्ठी दिटुंतो एस्थ वस्थुम्मि ॥१५॥
सम्यक्त्वात्' अर्हच्छासनश्रद्वानलक्षणात् 'परिभ्रष्टः' च्युतः सम्यकत्वपरिभ्रष्टः, स तथाविधो 'जीवः' प्राणी 'दुःखानां' KB शारीरमानसानामसातोदयरूपाणां, कुगतिगामितयेति शेषः, 'भाजनं' पात्रं भवति' जायते, ननु प्रतिज्ञामात्रमेतद्, हटान्त: क ? इत्याशङ्कायामाहनन्दमणिकारश्रेष्ठी ‘दृष्टान्तो' निदर्शनं 'अत्र' वस्तुनि-सम्यक्त्वपरिभ्रंशाज्जीवस्य दुःखभाजनभवनलक्षणे, इति गाथाऽक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम् पुरा राजगृहपत्तने श्रेणिकराजकाले धनधान्यकनकरजतद्वीपदचतुष्पदादिसम्पदुपेतो नन्दमणिकारो गृहपतिरासीत्, तत्र च तदा श्रीमन्महावीरस्वामी समवसृतः, कौतुकादिना च नन्दमणिकारस्तत्समीपं गतः, भगवता च प्रारब्धा धर्मदेशना, प्ररूपितो नारकतिर्यनरामरभवेषु दुःखगहन: संसारः, व्याख्याता नि:शरणता प्राणिगणस्य, दर्शित: साधुश्रावकभेदेन द्विविध: संसारसागरोत्तरणहेतुर्धर्मः, तं च समाकर्ण्य प्रतिबुद्धा अनेके प्राणिन:, सोऽपि नन्दोऽत्रान्तरेऽभ्युत्थाय भगवन्तममिवन्द्य च श्रावकत्वं प्रपेदे । अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रव्राजनार्थं गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौषधिको बभूव, अस्तंगते रवौ विहित: सायंतनावश्यकविधिः, धर्मध्यानरतस्य चास्य कस्याञ्चिद्वेलायां पिपासावेदना प्रादुरभूत, ततस्तया बाध्यमानश्चिन्तयामास-न किञ्चिदुदकं विना जन्तूनां, यतो जलमन्तरेण गाढतृड्वेदनादोदूयमानमानसा प्रियन्त एव प्राणिनः, अत एव । लोका वापीकूपतडागादीन् जलाशयान् कारयन्ति, अतोऽहमपि यदि रजन्यां प्राणत्यागं न करिष्ये तदा कमपि जलाशयं कारयिष्ये, एवं च । मिथ्यात्वोदयप्रतिपतितसम्यक्त्वरत्नस्यानुचिन्तयतः कथमपि विभाता रात्रिः, प्रभातसमये च तथैव प्रतिपतितभावस्तथाविधविशिष्ट-प्राभृतकहस्तो गतो | राजकुलं, दृष्टो राजा, ढौकनीयार्पणपूर्वकं च याचितो जलाशयनिमित्तं भूमिखण्डं, दतं राज्ञा, कारयितुमारब्धस्तत्र वापी, कालेन निष्पन्ना सा, तस्या: इस कारितानि चत्वारि द्वाराणि, चतुर्वपि द्वारेषु कारिता: सहकाराधारामाः, तदासन्न एव विधापितो वैदेशिकयोग्य: प्रतिश्रयः प्रवर्त्तिता दानशाला, एवं च | प्रभूतद्रविणजातं व्ययित्वा तत्रैवातिमूर्च्छित: कदाचिदनुपक्रममणीयव्याधि विद्धवपुरातध्यानोपगतो मृत्वा तस्यामेव वाप्यां गर्भजशालूरत्वेनोदपादि,
जकाले धनधान्यकनकरजननशावता च प्रारब्धा धर्मदेशनातं च समाकर्ण्य प्रतिबुद्धा करय प्रजाजनार्थ मवसृतः, कौतुकादिना च नातः साधुश्रावकभेदेन द्विविधः स भगवति सिन्धुविषयमुदायनराज
॥५१
lain Educe Kerational
For Persona
Private Use Only
rary.org