SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चालणिव्व कओ। सो तहवि खज्जमाणो पडिवन्नो उत्तमं अत्थं ॥९७॥ अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं । नवपदवृत्तिःम देव. अच्छरगुणसंकुलं रम्मं ॥९८॥" एवं संखेवेणं चरियं कहियं चिलाइपुतस्स । वित्थरओ विवरणाओ नेयं उवएसमालाए ॥९९।। श्रुतदेव्या: वशीप्रसादेन, सम्यकत्वं जायते यथा । इत्येतक्तथितं तस्य, दोषद्वारमथोच्यते ॥१००।॥५ ॥ सम्मत्तपरिभट्ठो जीवो दुक्खाण भायणं होइ । नंदमणियारसेट्ठी दिटुंतो एस्थ वस्थुम्मि ॥१५॥ सम्यक्त्वात्' अर्हच्छासनश्रद्वानलक्षणात् 'परिभ्रष्टः' च्युतः सम्यकत्वपरिभ्रष्टः, स तथाविधो 'जीवः' प्राणी 'दुःखानां' KB शारीरमानसानामसातोदयरूपाणां, कुगतिगामितयेति शेषः, 'भाजनं' पात्रं भवति' जायते, ननु प्रतिज्ञामात्रमेतद्, हटान्त: क ? इत्याशङ्कायामाहनन्दमणिकारश्रेष्ठी ‘दृष्टान्तो' निदर्शनं 'अत्र' वस्तुनि-सम्यक्त्वपरिभ्रंशाज्जीवस्य दुःखभाजनभवनलक्षणे, इति गाथाऽक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम् पुरा राजगृहपत्तने श्रेणिकराजकाले धनधान्यकनकरजतद्वीपदचतुष्पदादिसम्पदुपेतो नन्दमणिकारो गृहपतिरासीत्, तत्र च तदा श्रीमन्महावीरस्वामी समवसृतः, कौतुकादिना च नन्दमणिकारस्तत्समीपं गतः, भगवता च प्रारब्धा धर्मदेशना, प्ररूपितो नारकतिर्यनरामरभवेषु दुःखगहन: संसारः, व्याख्याता नि:शरणता प्राणिगणस्य, दर्शित: साधुश्रावकभेदेन द्विविध: संसारसागरोत्तरणहेतुर्धर्मः, तं च समाकर्ण्य प्रतिबुद्धा अनेके प्राणिन:, सोऽपि नन्दोऽत्रान्तरेऽभ्युत्थाय भगवन्तममिवन्द्य च श्रावकत्वं प्रपेदे । अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रव्राजनार्थं गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौषधिको बभूव, अस्तंगते रवौ विहित: सायंतनावश्यकविधिः, धर्मध्यानरतस्य चास्य कस्याञ्चिद्वेलायां पिपासावेदना प्रादुरभूत, ततस्तया बाध्यमानश्चिन्तयामास-न किञ्चिदुदकं विना जन्तूनां, यतो जलमन्तरेण गाढतृड्वेदनादोदूयमानमानसा प्रियन्त एव प्राणिनः, अत एव । लोका वापीकूपतडागादीन् जलाशयान् कारयन्ति, अतोऽहमपि यदि रजन्यां प्राणत्यागं न करिष्ये तदा कमपि जलाशयं कारयिष्ये, एवं च । मिथ्यात्वोदयप्रतिपतितसम्यक्त्वरत्नस्यानुचिन्तयतः कथमपि विभाता रात्रिः, प्रभातसमये च तथैव प्रतिपतितभावस्तथाविधविशिष्ट-प्राभृतकहस्तो गतो | राजकुलं, दृष्टो राजा, ढौकनीयार्पणपूर्वकं च याचितो जलाशयनिमित्तं भूमिखण्डं, दतं राज्ञा, कारयितुमारब्धस्तत्र वापी, कालेन निष्पन्ना सा, तस्या: इस कारितानि चत्वारि द्वाराणि, चतुर्वपि द्वारेषु कारिता: सहकाराधारामाः, तदासन्न एव विधापितो वैदेशिकयोग्य: प्रतिश्रयः प्रवर्त्तिता दानशाला, एवं च | प्रभूतद्रविणजातं व्ययित्वा तत्रैवातिमूर्च्छित: कदाचिदनुपक्रममणीयव्याधि विद्धवपुरातध्यानोपगतो मृत्वा तस्यामेव वाप्यां गर्भजशालूरत्वेनोदपादि, जकाले धनधान्यकनकरजननशावता च प्रारब्धा धर्मदेशनातं च समाकर्ण्य प्रतिबुद्धा करय प्रजाजनार्थ मवसृतः, कौतुकादिना च नातः साधुश्रावकभेदेन द्विविधः स भगवति सिन्धुविषयमुदायनराज ॥५१ lain Educe Kerational For Persona Private Use Only rary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy