________________
नवपद
सम्यक्त्व गुण: गा.१६ धनसार्थ
व. यशो
वाह
कथा
लोकाश्च तत्र विश्रामादिनिमित्तमायाता: प्रतिपादयन्ति-यथा धन्यः स नन्दमणिकारो येनेयमेवंविधारण्यभूमिरिव विविधकमलोपशोभिता सीतेव सन्निहितसदारामा वृत्ति:मू.देव.
नवयौवनसुभगाङ्गनेव विशिष्टनरानन्ददायिनी वाापी समुत्पादिता, इत्यादि श्लाधादिकंच लोकैर्विधीयमानमाकर्ण्य तस्यान्यदा नन्दजीवस्य क्वचिदेवंविधं
श्रुतपूर्व वचनमितीहापोहादि कुर्वतो जातिस्मरणमभूत्, ज्ञातवांश्च पूर्वभवप्रतिपन्नदेशविरतिभङ्गवृत्तान्तं, तत्कृतं च कुयोनिपातं, गतो विषादं, ततश्च सैव ॥५२॥
देशविरति: स्वीकृता, इतश्च प्रभृति प्रासुकजलं मे पानं शुष्कशेवालादिराहारः, एवं प्रतिपन्नव्रतस्यास्य व्यतिक्रान्त: कियानपि काल:, अन्यदा तत्रैव ग्रामनगरादिषु विहरन् पुन: समवसृतस्तत्र वर्द्धमानस्वामी, जातो लोकप्रवादः, जलाद्यानयनायातश्राविकासला-पश्रवणतस्तस्यापि शालुरस्य जाता भगवदर्शनवन्दनादीच्छा, निर्गतस्ततः, शुभाध्यवसायो गन्तुमारब्धः, अन्तराले च तुरङ्गखरखुरचूर्णितदेहो व्रताधुच्चारयित्वा स्वयमेव परिहत्याष्टादश पापस्थानानि मृतो देवलोकमुत्पन्न इति कथासक्षेपः, विस्तरस्तु ज्ञाताधर्मकथातोऽवसेयः । उक्तं चतुर्थं दोषद्वारं सम्यक्त्वस्य, अधुना गुणद्वारं पञ्चममाह
सम्मत्तस्स गुणोऽयं अचिंतचिंतामणिस्स जं लहइ । सिवसग्गमणुयकुहसंगयाणि धणसत्यवाहोव्व ॥१६॥
सम्यक्त्वस्य' उक्तरूपस्य 'गुणः' लाभ: 'अयं' एष: अचिन्त्यमाहात्म्य: चिन्तामणिरचिन्त्यचिन्तामणिरिति शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासस्तस्येति, अचिन्त्यमाहात्म्यता चाचिन्तितमोक्षादिफलप्रापकत्वात्, चिन्तामण्युपमानं च विशिष्टभावरत्नत्वादस्येति भावनीयं, यत: किं ?-यत् ‘लभते' प्राप्नोति सम्यक्त्वपरिणतो जीव इति शेषः, किमित्याह-शिवश्च-मोक्षः स्वर्गश्च-नाक: मनुजाश्च मनुष्या: शिवस्वर्गमनुजास्तेषां सुखानि| शर्माणि तै: संगतानि - सङ्गमा: शिवस्वर्गमनुजसुखसङ्गतानि, तानि यल्लभते जीव: एव सम्यक्त्वगुण इति भावार्थ:, क एव ? - धनसार्थवाह इव | प्रथमतीर्थकरजीव इवेति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्य:, तच्चेदम् -
अस्मिन् जम्बूद्वीपे, द्वीपे पश्चिमविदेहसत्क्षेत्रे । अस्ति क्षितिप्रतिष्ठितनगरं सुरनगरसमविभवम् ।।१।। पालयति तत्तदानीं, प्रसन्नचन्द्रे नरेश्चरे नीत्या । तत्र धनसार्थवाहो बभूव निजविभवजितधनदः ।।२।। स वसन्तपुरं चलित: कदापि तद्योग्यभाण्डमादाय । जनबोधनाय पटहेन घोषणां
कारयामास ।।३।। यथा-भो भो लोका: ! सम्प्रति धनोऽभुत: प्रस्थितो वसन्तपुरम् । तद् यस्य तत्र गमने वाञ्छाऽस्ति स तेन सममेतु ॥४॥ K पथ्यदनभाण्डमूल्यप्रवहणवस्त्रादि यस्य यन्नास्ति । तस्य स एव विधास्यति, तेनाक्षणं समस्तेन ।।५।। श्रुत्वा घोषणमेवं तस्य ततो विविधकार्यकृतचित्ताः । चेलु: सेवककृपणव्यवहारकप्रभृतयोऽनेके ।।६।। अत्रान्तरे-श्रीधर्मघोषसूरिः, कुतोऽपि तद्घोषणां समाकर्ण्य । प्रेषयति स्म मुनियुगं, समीपमथ माणिभद्रस्य
For Personal Private Use Only
॥५२
Jain Educal Kerational
walKIbrary.org