SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नवपद सम्यक्त्व गुण: गा.१६ धनसार्थ व. यशो वाह कथा लोकाश्च तत्र विश्रामादिनिमित्तमायाता: प्रतिपादयन्ति-यथा धन्यः स नन्दमणिकारो येनेयमेवंविधारण्यभूमिरिव विविधकमलोपशोभिता सीतेव सन्निहितसदारामा वृत्ति:मू.देव. नवयौवनसुभगाङ्गनेव विशिष्टनरानन्ददायिनी वाापी समुत्पादिता, इत्यादि श्लाधादिकंच लोकैर्विधीयमानमाकर्ण्य तस्यान्यदा नन्दजीवस्य क्वचिदेवंविधं श्रुतपूर्व वचनमितीहापोहादि कुर्वतो जातिस्मरणमभूत्, ज्ञातवांश्च पूर्वभवप्रतिपन्नदेशविरतिभङ्गवृत्तान्तं, तत्कृतं च कुयोनिपातं, गतो विषादं, ततश्च सैव ॥५२॥ देशविरति: स्वीकृता, इतश्च प्रभृति प्रासुकजलं मे पानं शुष्कशेवालादिराहारः, एवं प्रतिपन्नव्रतस्यास्य व्यतिक्रान्त: कियानपि काल:, अन्यदा तत्रैव ग्रामनगरादिषु विहरन् पुन: समवसृतस्तत्र वर्द्धमानस्वामी, जातो लोकप्रवादः, जलाद्यानयनायातश्राविकासला-पश्रवणतस्तस्यापि शालुरस्य जाता भगवदर्शनवन्दनादीच्छा, निर्गतस्ततः, शुभाध्यवसायो गन्तुमारब्धः, अन्तराले च तुरङ्गखरखुरचूर्णितदेहो व्रताधुच्चारयित्वा स्वयमेव परिहत्याष्टादश पापस्थानानि मृतो देवलोकमुत्पन्न इति कथासक्षेपः, विस्तरस्तु ज्ञाताधर्मकथातोऽवसेयः । उक्तं चतुर्थं दोषद्वारं सम्यक्त्वस्य, अधुना गुणद्वारं पञ्चममाह सम्मत्तस्स गुणोऽयं अचिंतचिंतामणिस्स जं लहइ । सिवसग्गमणुयकुहसंगयाणि धणसत्यवाहोव्व ॥१६॥ सम्यक्त्वस्य' उक्तरूपस्य 'गुणः' लाभ: 'अयं' एष: अचिन्त्यमाहात्म्य: चिन्तामणिरचिन्त्यचिन्तामणिरिति शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासस्तस्येति, अचिन्त्यमाहात्म्यता चाचिन्तितमोक्षादिफलप्रापकत्वात्, चिन्तामण्युपमानं च विशिष्टभावरत्नत्वादस्येति भावनीयं, यत: किं ?-यत् ‘लभते' प्राप्नोति सम्यक्त्वपरिणतो जीव इति शेषः, किमित्याह-शिवश्च-मोक्षः स्वर्गश्च-नाक: मनुजाश्च मनुष्या: शिवस्वर्गमनुजास्तेषां सुखानि| शर्माणि तै: संगतानि - सङ्गमा: शिवस्वर्गमनुजसुखसङ्गतानि, तानि यल्लभते जीव: एव सम्यक्त्वगुण इति भावार्थ:, क एव ? - धनसार्थवाह इव | प्रथमतीर्थकरजीव इवेति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्य:, तच्चेदम् - अस्मिन् जम्बूद्वीपे, द्वीपे पश्चिमविदेहसत्क्षेत्रे । अस्ति क्षितिप्रतिष्ठितनगरं सुरनगरसमविभवम् ।।१।। पालयति तत्तदानीं, प्रसन्नचन्द्रे नरेश्चरे नीत्या । तत्र धनसार्थवाहो बभूव निजविभवजितधनदः ।।२।। स वसन्तपुरं चलित: कदापि तद्योग्यभाण्डमादाय । जनबोधनाय पटहेन घोषणां कारयामास ।।३।। यथा-भो भो लोका: ! सम्प्रति धनोऽभुत: प्रस्थितो वसन्तपुरम् । तद् यस्य तत्र गमने वाञ्छाऽस्ति स तेन सममेतु ॥४॥ K पथ्यदनभाण्डमूल्यप्रवहणवस्त्रादि यस्य यन्नास्ति । तस्य स एव विधास्यति, तेनाक्षणं समस्तेन ।।५।। श्रुत्वा घोषणमेवं तस्य ततो विविधकार्यकृतचित्ताः । चेलु: सेवककृपणव्यवहारकप्रभृतयोऽनेके ।।६।। अत्रान्तरे-श्रीधर्मघोषसूरिः, कुतोऽपि तद्घोषणां समाकर्ण्य । प्रेषयति स्म मुनियुगं, समीपमथ माणिभद्रस्य For Personal Private Use Only ॥५२ Jain Educal Kerational walKIbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy