________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥२२॥
मिथ्यात्वे
लवृतं १०
जं
ऊ ||७|| देसाइविप्पकिट्ठा मंदरमगरागरादओ जम्हा । विज्जंति परोक्खावि हु तह जीवाईवि होहिंति ॥ ८ ॥ किञ्च - एएण हेउणा किं नियतेसुं देसकालपिंडेसुं । जीवाईणमभावो साहिज्जड़ किं व सव्वत्थ ? || ९ || जइ ताव पढमपक्खो ता सिद्धं चेव मज्झ साहेसि । 8 गोष्ठामाहि निययंमि देसकाले मयपिंडे जेण न हु जीवो ॥ १० ॥ एवं सव्वन्नुमाईसुवि भावियव्वं ॥ अह सव्वत्य निसेहो, एवं तुह पिउपियामहस्सावि । एइ अभावो सुंदर ! अहेउयं तुज्झे तो जम्मं ॥११॥ केवलिपच्चक्खेण य जीवाईया घडाइभावव्व । घेप्यंति जेण तम्हा कह हेउ असिद्धया नेव ? ॥१२॥ भणियं च-‘“अणिदियगुणं जीवं, दुन्नेयं मंसचक्खुसा । सिद्धां पासंति सव्वण्णू, नाणसिद्धा य साहुणो ॥१॥ पलत्तं तुमए, परप्पसिद्धीऍ एयमणुमाणं । इमिणच्चिय वभिचारो तो दायव्वो न मज्झ तए ॥ १३ ॥ एत्थवि परप्यसिद्धी सा तुझ पाणमप्पमाणं वा ? । जइ ताव पमाणं तो सिद्धा जीवाइयावि तहा ॥ १४॥ तथाहि जीवाईयावि जओ परप्पसिद्धा अओऽणुमाणं व । मनसुन हुंति दुन्निवि वीसासो गंठिमुद्दा य ॥ १५ ॥ अह अपमाणं सा तुज्झ हंदि तो कह पमाणमणुमाणं ? । तदभावमि निसेहो अपमाणो चेव सपन्नो ॥ १६ ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । प्रतिज्ञैषाऽप्यनेनैव, निरस्तेत्यवगम्यताम् ॥ १७॥ एवमाइवयणेहिं निरुत्तरीकओ नाहियवाई, आणत्तो निव्विसओ कओ राइणा, पूइओ समणसंघो, घोसावियं नयरे जयड़ वद्धमाणजिणसासणं, एत्यंतरंमि-घणरवमुहलियगणो संतावियरायहंससंघाओ | अंधारियदिसिचक्को वासारत्तो समुत्थरिओ ||१८|| तओ गोट्ठामाहिलो धरिओ तत्थेव हिं
इओ य अज्जरक्खियसूरीहिं थोवावसेसमप्पणो आउयं कलिऊण मेलिओ गच्छो, भणियं च अम्ह थोवमाउयं ता तुम्हें को सूरी ठवेज्जउ ?, तओ गच्छेण नियसयणपक्खवाएण भणियं - फग्गुरविखओ गोड्डामाहिलो वा, तओ सूरीहि रागाइविरहिएहिं दुब्बलियपूसमित्तं बहुगुणं मन्नंतेहिं भणियं-भो भो समणा ! एगो निप्फावघडोऽवरो य तेल्लघडो । होइ परो घयघडओ अहोमुहे तस्थ वल्लघडे ॥१९॥ सव्वेऽवि णिति वल्ला इयरंमि उठति अवयवा केई । घयकुंभमि य चिट्ठइ सेसंपि विलग्गयं बहूकं ॥ २०॥ दुब्बलियपूसमित्तं पडुच्च एवं अहंपि संजाओ । सुत्तत्थतदुभएहिं आइमकुंभेण सारिच्छो ॥ २१ ॥ जो फग्गुरक्खियमुणी तं पुण पइ तेल्लकुंभतुल्लोऽहं गोडामा हिलमंगी काउं घयकुडयसरिसोत्ति ॥ २२॥ सुत्तत्थोभयजुत्तो तो तुज्झं एस होउ आयरिओ । दुब्बलिय समित्तो मह वयणेणं महाभागा ! ||२३|| तओ गच्छेण होउत्ति पडिवन्ने ठविओ दुब्बलियपूसमित्तो आयरिओ, भणिओ सूरिणा - जहा
For Personal & Private Use Only
Jain EducKternational
॥२२॥
nelibrary.org