________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥२१॥
खयरो व वंतरो वा, होही नाया तओ य तस्स ठिई। दो सागरोवमाई, भणंति तो होसि तं सक्को ॥९॥ सब्भावं तो साहइ इंदो संपुच्छए निओए य । कहिएसु सूरिणा तेसु पत्थिओ वंदिउं जाव ॥१०॥ भणिओ स ताव गुरुणा, चिंट्ठ खणं जाव साहुणो इंति । तुह दंसणेण जेणं थिरयरया हुँति ते धम्मे ॥११॥ इंदो पभणइ ते अप्पसत्तभावेण चेव मं दटुं । काहिंति नियाणमओ अदंसणं चेव मे सेयं ॥१२॥ जइ एवं ता अण्णं चिण्हं काऊण किंपि वच्चाहि । तो अन्नत्तो दारं काउं वसहिँ गओ सक्को ॥१३॥ गोयरचरियनियत्ता साहू वसहीऍ दारमलहंता। वाहरिया सूरीहिं, इओमुहा एह भणिरेहिं ॥१४॥ कहियं सक्कागमणं च ताण ता कीस दंसिओ नऽम्हं ?। इय भणिए आइ8 तं चिय सक्केण जं भणियं ।।१५।। इओ य पुणरवि दसपुरं पइ विहरिएसु सूरिसु-सुरपुरिसंकासाए दीसंताणेयको उयसयाए । नाहियवाई एक्का समागओ महुरनयरिए ॥१॥ तेण य अक्खित्तो सव्वो नयरलोओ, न कोऽवि तस्सुत्तरं दाउं सक्कइ, तओ माहुरसंघेण पवयणपभावणा होइत्ति चिंतयंतेण दसपुरनयरे जुगप्पहाणाण अज्जरक्खियसूरीण सयासं पेसिओ माहुरसंघाडओ, तेण य समागंतूण साहिओ संघवुत्तंतो ताणं, तेहिं च विद्वत्तणओ सयं गंतुमसमत्थेहि पवरवायल द्विसंपण्णो पेसिओ माउलो गोट्टामाहिलो, कमेण संपत्तो महुराए, आगमणेणं तस्स य नागरया हरिसनिब्भरा जाया। आणंदिओ य संघो, परितुट्ठा सयलपासंडी ॥१॥ अण्णदियहमि तथाविहसाहुसंजुओ गओ गोट्ठामाहिलो नरिंदसहं, दिट्ठो राया, कयप्पणामेण तेण दवावियमासणं, संनिसन्नो तत्थ गोट्ठामाहिला समं ससाहूहि, मिलिया समग्गपासंडिणो, आपूरिया नरिंदसभा, उवविद्वेहिं सिठ्ठिसेणावइसत्थवाहदु(धि)ज्जाइपमुहेहिं लोएहि-ससमयपरसमयण्णू कुलंमि जाया खमाएँ विक्खाया ! । पक्खदुगसम्मया तह समागया सभविबुहा य॥१॥ एत्यंतरंमि पुव्वागयनाहियवाइणा संलत्तंजमिहऽक्खगोयराइक्कंतं न तमस्यि खरविसाणं व। इंदियविसयाईया य जीवसव्वण्णुमाईया ॥२॥ एस असिद्धो हेऊ न य भणियल्वो जओ न जीवाई। पच्चक्खपमाणेणं घेप्पति घडाइभावव्व ॥३॥ पच्चक्खपमाणाओ अस्थि पमाणतरं च नो अन्नं । इमिणच्चिय दायव्वो न य अणुमाणेण वभिचारो ॥४॥ नाहियवाईवि जओ परप्पसिद्धीए जंपए सव्वं । मिच्छो हु मिच्छभासाइ बोहियव्वोत्ति नाएणं ॥५॥ ता एएसिमभावा ववहारो चेव जुत्तिसंजुत्तो । अच्चंतपरोक्खेसु संवाओ दुक्करो जम्हा ॥६॥ भणियं च-“एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः भद्रे ! वृकपदं पश्य, यद्वदन्ति ॥२१॥ बहुश्रुताः ॥१॥" तन्वयणावसाणे य भणियं गोट्ठामाहिलेण-जमिहऽक्खगोयराइक्कंतं न तमस्थि खरविसाणव्व । जं संलत्तं तुमए, तस्थाणेगंतिओKS
Jain Education international
For Personat Private Use Only
KX
Mainelibrary.org