________________
वृ. यशो
फग्गुरक्खिओ गोट्ठामाहिलाइणो मए दिट्ठा तहा तएवि दट्ठव्वा, फग्गुरक्खियादओऽवि भणिया-तुब्भेहिवि मम सरिसो अहिओ नवपदवृत्तिःमू.देव.
| वा एस नवरि दट्टव्यो । न य पडिकूलेयध्वं गुणनिहिणो वयणमेयस्स ॥२४॥ एवं दुन्निवि वग्गे, संठावेऊण अणसणं काउं । MIS पंचनमोक्कारपरो, सूरी सग्गंमि संपत्तो ॥२५॥ ॥२३॥
इओ य वासारत्ताणतरं गोट्ठामाहिलेणं सावगाणं संबोहणत्थं पढियं गाहाजुयलं-उच्छू वोलंति वई, तुंबीओ जायपुत्तभंडाओ। वसभा जायत्थामा गामा पंथा यऽचिक्खिल्ला ॥१॥ अप्पोदगा य मग्गा वसुहावि य पक्कमट्टिया जाया। अण्णोक्कंता मग्गा साहूणं विहरिउं कालो॥२॥"त्ति, एवं सोउं भणिओ सड्ढेहि-एत्थेव निच्चं किन्न परिवसह ?, तेणभणियं-समणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियत्ता वसहीओ सारइयाणं च मेहागं ॥१॥ तओ तेहिं अणुमओ चलिओ दसपुराभिमुह, जणाओ य नाओ अज्जरक्खियसूरिपरलोयगमणवुत्तंतो, कमेण पत्तो दसपुरं, जाणिओ य वल्लकुडयदिट्ठतेण टुब्बलियपूसमित्तो निवेसिओ सूरिपए, संजायमच्छरो ठिओ पुढो वसहीए, णायवुत्तंतेण सूरिणा पेसिया फग्गुरक्खियपमुहा साहुणो तयाणयणनिमित्तं, किंचि उत्तरं दाऊण तेसि ठिओ तत्थेव, अण्णेहिवि साहुसावयाइएहि भण्णमाणोऽवि नागओ वसहीए, ताहे चिंतिऊण सूरिणा (भणिय) पेच्छ कसायमाहप्पं जेहिं एवंविहावि
उत्तमपुरिसा नायजिणवयणसारा एवं जगडिज्जति, अहवा किमच्छरियं?, जओ भणियमागमे-उवसामं उवणीया गुणमहया जिणचरित्तसरिसंपि । X पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१॥ त्ति, तया य सूरिणो विज्झपमुहसिस्साणं अट्ठमं कम्मपवायपुव्वं वक्खाणन्ति, गोट्ठामाहिलो य - मच्छराओ सूरिसयासमागंतुमपारन्तो विज्झस्सऽणुभासंतस्स सयासे उवविसइ, अण्णया य-किंचिवि कम्मं जीवप्पएसबद्धं झडत्ति विहडेइ । कालंतरमप्पत्तंपि सुक्काकुडुमि चुण्णो व्व ।।१।। कालंतरेण विहडइ किंचिवि पुण बद्धपुट्ठमिह कम्मं । कुडूमि उल्लालते खित्तो ससिणेहचुण्णो व्व ।।२।। जीवेण समं एगत्तमागयं खीरनीरनाएण । बहुकाल वेइयव्वं, अण्णं तु निकाइयं कम्मं ।।३।। एवं परूवयंतं विंझं सुणिऊण माहिलो भणइ । मोक्खाभावो पावइ नणु एवं सव्वजीवाणं ।।४।। जं अण्णोण्णाणुगयं जेण समं तं विजुज्जइ न तम्हा । जह जीवाओ पएसे तहेव कम्मपि तो विंझ ! ।।५।। पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समण्णेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ।।६।। विंझो पभणइ ताहे गुरुणा मह एवमेवमक्खायं । पडिभणिओ तो तेणं गुरूवि तुह किं वियाणेइ ? ।।७।। ताहे संकइ सो नियमणमि मा अन्नहा मए गहियं । होज्ज इमं गंतुं निययगुरुं चेव पुच्छामि ।।८।। विणओणएण पुट्ठा गुरुणो तेहिवि तहत्ति से कहियं । भणियं च कीस अवगयभावस्सवि तुज्झिमा संका? ॥९॥ तो माहिलवुत्तंतो कहिओ सूरीण तेहि तो भणियं । माहिलवुत्त मिच्छा जहा
॥२३॥
Jain Educ
&Amational
For Personat Private Use Only
brary.org