SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २४५ ॥ तक्तंथासचिका चेयमन्यत्र गाथा- "चंपाए कामदेवो पडिसं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥” अस्याश्च भावार्थ: कथानकेनोपदर्श्यते चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव, - कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहृतसकलाकार्या भद्राख्या तस्य वरभार्या ||१|| तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वृद्धिप्रयुक्ताः षट् कोट्यः षट्कोट्यो निधानप्रयुक्ताः प्रविस्तरप्रयुक्ताः षट् च, सर्वा अप्यष्टादश कोट्यो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचर्तुदश्यादितिथिषु सर्वदैव विहितचतुर्विधसर्वपौषधो ध्यानाध्ययननिरतमानसः सार्वरात्रिकीं प्रतिमामभ्यस्यन् आसाञ्चक्रे, अन्यदा च क्वचित्पर्वदिवसे प्रतिमा प्रतिपन्नमेनं सौधर्मसभामध्यवर्ती सौधर्मेन्द्रः कथञ्चिदवलोक्यासाधारणतद्गुणानुरागरञ्जितमनाः सकलसुरसमूहसमक्षमेवं प्रशशंस, यथा-भो ! भोः ! सुराः ! शृणुत जम्बूद्वीपदक्षिणभरतार्द्धवर्त्तिचम्पापुरीवास्तव्यकामदेवसमानः श्रावको नाधुना कश्चिदीक्ष्यते यः सेन्द्रैरपि सुरैर्ध्यानाच्चलयितुं न पार्यते, अहो ! एवं महानुभावाः केचन श्रावका अपि भवन्ति, अत्रान्तरे तादृशीं शक्रप्रशसाको देवोऽश्रद्दधानो विधाय विकरालगजेन्द्ररूपं समाजगाम तत्क्षोभणाय प्रवृत्तोऽनेकप्रकारं दन्तक्षोभदानादिभिरुपसर्गयितुं न च मनागपि चचाल स महासत्त्वः, ततो विहितमनेन महाऽहिरूपं तेनापि स्फारफुक्तारविमोक्षणापूर्वमतिकोपकरालमूर्त्तिना दंष्टुमारब्धोऽपि यावन्न क्षुभितस्तावद्विकृतघोरराक्षसाकारो विकटाट्टहासविमोचनावक्षोभितासन्नवर्त्तिप्राणिसार्थो विविधबिभीषिकादिभिर्भीषयितुमुपचक्रमे, अत्रान्तरे महासत्त्वस्यास्य तथा निष्कारणघोरोपसर्गकरणव्यावृत्तं तं सुराधममवलोक्य कोपेनेव पाटलिततनुरुदियाय दिवसकरः, सुरस्तु सर्वरात्रमुपसर्ग्य यावन्न शशाक तं शुद्धध्यानप्रबन्धाच्चलयितुं तावन्निर्वेदमागतः प्रणणाम भावसारं, बभाषे च-धन्यस्त्वं यस्यानलीकगुणसंस्तवं सकलसुरसभामध्योपविष्टस्त्रिविष्टपाधिपतिरपि विदधति, ततस्तदीयातिशायिसर्वगुणानुरञ्जितः स सुपर्वा भूयो भूयोऽभिवन्द्य तं गतः स्वर्गं, कामदेवोऽपि पारयित्वा कायोत्सर्गं प्रयातः स्वगृहं तत्र चाकथयदस्य कोऽपि यथा-भगवांस्त्रिलोकबन्धुः सुरासुरप्रणतपादनलिनयुगः । श्रेष्ठिन् ! बहिरुद्याने समवसृतो जिनवरो वीरः ||१|| तच्छ्रुत्वाऽसौ तस्मै हृष्टमनाः पारितोषिकं दत्त्वा । अगमत्समवसृतिभुवं कृतार्थमभिमन्यमानः स्वम् ।।२।। त्रिः प्रदक्षिणीकृत्य विधिवदभिवन्द्य च भगवन्तमुपविवेशचितदेशे, जिनेश्वेरण तु तत्सक्तो रात्रिवृत्तान्तः, साध्वादिभ्यः पुरोऽखिलः । प्रकाशितस्ततस्तेऽपि, Jain Education International For Personal & Private Use Only ॥२४५॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy