SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१८५॥ यद्वा हलेन भूमेः स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलीन्द्राणां मूल्यं ददाति दन्तान् मे यूयं दद्यातेति, त तस्ते हस्तिनो मन्ति, अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यंकल्पपालत्वं, तत्र च सुरादावनेके दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं, यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनके दोषा: परवशित्वादयः । ९, विषवाणिज्यं-विषविक्रयः, स च न कल्पते यतस्तेन बहूनां जीवानां विराधना स्याद् १०, यन्त्रपीडनकर्म-तिलेक्षुयन्त्रादिना तिलादिपीडनं ११, KA निर्लाञ्छनकम-गवादीनां वर्द्धितककरणं १२, दवाग्निकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणतृणमुत्तिष्ठति, तत्र च . सत्त्वशतसहस्राणां वध: स्यात् १३ सरोहृदतडागपरिशोषणं यत्सर:प्रभृतीनि शोषयति तत्र च धान्यमुप्यते १४ असतीपोषणं-यद्योनिपोषका दासी: पोषयन्ति तत्सम्बन्धिनी च भाटि गृह्णन्ति, यथा गोल्लविषय इति १५, दिग्मात्रप्रदर्शनं चैतबहुसावद्यानां कर्मणामेवं जातीयानां, न पुनः परिगणनमिति गाथार्थः ।। साम्प्रतं चतुर्थद्वारमभिधीयते भोगुवभोगेहितो अनियत्ताणं तु हुंति दुक्खाई। सेडुयओ य सुबंधू, जह निच्चमंडिया भट्टी ॥७८॥ _ 'भोगोपभोगेम्यः' सकृद्धोग्यपुन:पुनर्नोग्याहारवस्त्रादिरूपेभ्य: 'अनिवृत्तानां' अनुपरतानां 'तुः' पूरणेऽवधारणे वा 'भवन्ति' जाय। दु:ख शारीरमानसासातोदयरूपाणि, अबार्थे दृष्टान्तत्रयमाह-'सेडुबकश्च सुबन्धुर्यथा नित्यमण्डिता भट्टी' यथा सेटुबकब्राह्यणः सुबन्धुर्मन्त्री नित्यमण्डिता भट्टिनी चेति गाथासमासार्थः ॥ व्यासार्थस्तु कथानकेभ्योऽवसेय:, तानि चामूनि प्रधाननगरग्रामगोकुलादिसमाकुल: । वत्सो जनपद: ख्यातोऽस्त्यनेक्श्रीनिकेतनम् ।।१।। लसत्पुण्यजनाकीर्णा, तत्रैलविलपूरिव । कौशाम्बी : नाम्ना नगरी, गरीय:सम्पदः पदम् ।।२।। नम (ग्रन्थाग्रम् ५५००) त्सामन्तसङ्घातमौलिमालार्चितक्रम: । शतानीको नृपस्तत्र, प्रतापाक्रान्तवैरिकः ।।३।। तस्यामेव महापुर्यामासीत्सेडुबको द्विजः । ज्ञानविज्ञानविकलो, दारिद्योपद्रवोद्रुतः ।।४।। अन्यदा स्वगृहिण्याऽसौ, गर्भिण्या भणितो यथा । प्रयोजन घृतेनेह, भविताऽतस्तदानय ।।५।। तेनावाचि न मे किञ्चित्ताशं विद्यते प्रिये ! । विज्ञानं यादृशेनाहमानयामि घृतादिकम् ।।६।। भट्टिन्योक्तं महीनाथं, गत्वाऽवलग सन्ततम् । पुष्पव्यग्रकरो येन. वनि काञ्चित् करोत्यसौ ।।७। यतः-"इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव च । प्रसादो भूभुजां चैव, सद्यो घ्नन्ति ॥१८५।। दरिद्रताम् ।।८।।'' एवमस्त्विति तेनाश. प्रातपट फलादिभिः । राजाऽवलांगतुं भक्त्या, प्रारेभे प्रतिवासरस ।।१।। क्षीणे लाभान्तरायेऽथ, राज्ञा तुष्टेन सय Jain Educatko Laboral For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy