SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १८४ ।। नरवणा ।। ६२ ।। तुठेण तओ परिणावियाओ सो चेव ताओ कण्णाओ । ताहिं समं सो भोगे भुंजइ दोगुंदुगुव्व सुरो || ६३ ॥ सुण्हावयभंगकरावणेण कुट्ठो य तेसिमुप्पणो । देवजसासिरिवम्माण पुव्वभवसासुससुराणं ||६४ || अण्णया य - सिरिवम्मोच्चिय राया, संवुत्तो पणयसयलसामंतो । पुव्वकयसुकयसंभारजणियमणवंछियपयत्थो || ६५॥ कालंतरेण आराहिऊण विहिमरणमेस देवत्तं । पत्तो तत्तो य चुओ कमेण मोक्खं गमिस्सइ य ॥ ६६ ॥ वसुमित्ताए एवं, चरियं संखेवओ समक्खायं । वित्थरओ भयणीवच्छलाओ सविसेसमवि गम्मं ॥ ७१ ॥ । एवं निसिभोयणमंसविरमणे जाणिउं महापुण्णं । निसिभोयणमंसाई सव्वपयत्तेण वज्जेह ||७२॥ अवसितं यावद्भेदद्वारमितो यथा जायत इति निवेदयितुमाह विहतिविहाइ साइयाण एगविहतिविह सेसेसु । निरवज्जाहाराई अहम्मवित्तीपरिच्चाओ ॥७७॥ द्विविधत्रिविधादिना भङ्गकेन न करोमि न कारयामि मनसा वाचा कायेनेत्यादिलक्षणेन 'मांसादीनां क्रव्यमधुप्रभृतीनां निवृत्तिरिति प्रकृतं, तृतीयाविभक्तिश्च प्राकृतत्वाल्लुप्ता द्रष्टव्या, एवमग्रपदेऽपि, 'एकविधं त्रिविधेन' न करोमि मनसा वाचा कायेनेत्येवंरूपेण विरति : 'शेषेषु' विकृत्यादिषु, कार्येति गम्यं, अयमत्र भावार्थ:- यो मांसनिवृत्तिं करोति स उत्कर्षतो द्विविधत्रिविधभङ्गकेन करोति, तदभावे द्विविधद्विविधादिभङ्गकैरपि, विकृत्यादिनियमं | त्वेकविधत्रिविधेन, प्रायेणैतद्भङ्गविषयत्वादस्य, तथा येनोपभोगपरिभोगपरिमाणं ग्राह्यं तेन निरवद्याहारादि ग्राह्यं, सचित्तादिपरिहारेण निरवद्यो निर्दोष: स चासावाहारश्च अशनं निरवद्याहारस्तद् (आदौ यस्य) आदिशब्दादल्पसावद्यादि, न केवलमिदं कार्य, तथा तेनाधर्मवृत्तिपरित्यागश्च कार्य:, अधर्मवृत्तिर्नामाङ्गारकर्मवनकर्मादिलक्षणा पापजीविका तस्याः परित्यागः - अकरणं, यदुक्तम्- "निरवज्जाहारेणं निज्जीवेणं परित्तमीसेणं । अप्पा | संधारेज्जा कम्मं च चए स सावज्जं ॥१॥ कर्म च व्यापारं त्यजेत् स सावद्यं-सावद्याग्न्यारम्भादिसमन्विताङ्गारकर्मादि, तदुक्तम्- "इंगाले १ वण२साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत ६ लक्ख ७ रस ८ केस ९ विस १० विसयं ॥ १ ॥ एवं खु जंतपीलणकम्मं ११ निल्लंछणं च १२ दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च वज्जेज्जा १५ ॥ २ ॥ एतदर्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् - अङ्गारकर्मेति-अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्, ततस्तन्न कल्पते १, वनकर्म-यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म यच्छार्काटिकत्वेन जीवति, तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म - यत्स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहति अन्येषां वा शकटबलीवर्दादीनर्पयतीति ४स्फोटीकर्म उड्डत्वं For Personal & Private Use Only Jain Education International गृहणरीति गा. ७७ ||| १८४ ।। Melibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy