________________
नवपद
K वृत्ति:मू.देव. वृ. यशो ॥२६॥
कैरेतैरिति चेदाह-'अतिक्रमादिभिदोषैः' अतिक्रम: आदिरेषां व्यतिक्रमातिचारानाचाराणां ते तथा तैदोषैः-दूषणैः, इहचोपसर्गपरषहेषु सत्सु येऽतिक्रमादयो अतिथि भवन्ति ते तदारुणाः, तैः किमित्याह-'नाशयेत्' भ्रंशयेत् पौषधं 'खलुः' अवधारणे, नाशयेदेवेत्यत्र योज्यः, न केवलमुपसर्गपरिषहदारुणैः, कर्मोदयैर्वा- संविभागज्ञानावरणाद्युदयरूपैर्वाऽतिक्रमादिभिः, वाशब्दोऽत्राध्याहार्यः, अतिक्रमादिस्वरूपं चाधाकर्माङ्गीकृत्येदृशमागमे उपवर्णितं, यथा-"आहाकम्मनिमंतण स्वरूप पडिसुणमाणस्सऽइक्कमो होइ। पयभेयाइ वइक्कम गहिए तइएयरो गतिए॥॥" किमिव नासयदित्याह- रत्नमिव' चिन्तामण्यादिपदार्थामव, गा.१२० अयमत्र भावार्थ:-यथा कश्चित् प्रमादी प्राप्तमपि चिन्तारत्नादि प्रमादानाशयति तथा पौषधमतिक्रमादिदोषैरुपसर्गादिदारुणैः कर्मोदयैर्वा स्फेटयतीति गाथार्थः ।। भावनाद्वारमिदानीम्
उग्गं तप्पंति तवं, सरीरसक्कारवज्जिया निच्चं । निव्वावारा तह बंभयारि जइणो नमसामि ॥११९।। _ 'उग्र' गाढं 'तप्यन्ते' कुन्ति 'तप:' मासोपवासादि ये तान्नमस्यामीति सम्बन्धः, यत्तदोः शेषात्, तथा 'शरीरसत्कारवर्जिता नित्यं' KA शरीरस्य-देहस्य सत्कारो-रागबुद्ध्याऽभ्यञ्जनस्नानाङ्गरागादिस्तेन वर्जिता:- त्यक्ता 'नित्यं' सदा यावज्जीवमित्यर्थः, तथा 'निर्व्यापारा:' सावधव्यापाररहिताः, 'तह' त्ति सर्वपदेषु योज्यते तच्च योजितमेव, तथा 'बंभयारि' त्ति ब्रह्म-अष्टादशभेदभिन्नं नवगुप्तिसनाथं ब्रह्मचर्यं तच्चरन्ति-सेवन्ते पालयन्ति ये ते X ब्रह्मचारिणः, अत्र प्राकृतत्वाद्विभक्तिलोपः, ये एवंविधास्तान् ‘यतीन्' वतिनो 'नमस्यामि' नमस्करोमि, अत्र चाहारपौषधादीनां चतुर्णामपि चतुभिर्विशेषणैरुग्रतपश्चरणादिभि: क्रमेण भावना दृश्येति गाथार्थ: ।। उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं चतुर्थव्रतस्यावसर;, तत्रापि प्रथमद्वारस्येत्यतस्तत्तावदुच्यते
साहूणं जं दाणं नायागयकप्पमन्नपाणाणं । सो अतिहिसंविभागो सद्धासक्कारकमसहिओ ॥१२०॥
ज्ञानदर्शनचारित्रैर्मोक्षं साधयन्तीति साधवो-यतयस्तेभ्य: साधुभ्यो यद् ‘दानं' वितरणम्, अत्र "छट्ठिविभत्तीएँ भण्णइ चउत्थी'' इत्यनेन चतुर्थी, केषां सम्बन्धि दानमित्याह-'न्यायागतकल्प्यानपानानां' न्यायेन वणिक्कलादिनीत्या, नतु क्षत्रखननाद्यपन्यायेन, आगतानि-उपार्जितानि न्यायागतानि 8 कल्प्यानि-यतिजनोचितानि, न त्वाधाकर्मादिदुष्टतयाऽयोग्यानि, अन्नपानानि-आहारपानीयानि, बहुवचनेन चादिशब्देनेवौषधवस्त्रपात्रदिग्रहः, कर्मधारयसमासश्चात्रैवंकल्प्यानि च तान्यन्नपानानि च कल्प्यान्नपानानि न्यायागतानि च तानि कल्प्यान्नपानानि च तानि तथा तेषां यद्दानं, तक्तिमित्याह-K॥२६०॥ ज्ञानादिगुणसमन्वितस्तिथिपर्वादिनिरपेक्षमेव भोजनकालोपस्थाय्यतिथि:, तथा चोक्तम्- "तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथि तं
Jain Educati
onal
For Personal & Private Lise Only
wwalisolbrary.org